ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 95.

Pana yamhi kāleti vaṇṇenti. Ye āsavā dassanā pahātabbāti ye āsavā
dassanena pahātabbā, te dassaneneva pahīnā honti, na appahīnesuyeva
pahīnasaññī hoti. Evaṃ sabbattha vitthāro.
     Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā
āsavānaṃ pidhānehi pihito. Acchejji taṇhanti sabbampi taṇhaṃ chindi vā
samucchindi vā. Vivattayi saṃynonti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi.
Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā
ca. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo.
Tena diṭṭho pana so tāvadeva pahīyati dāṭhavisena daṭṭhasattānaṃ 1- jīvitaṃ viya.
Ayamassa pahānābhisamayo.
     Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā pahīnattā
ca ye ime "kāyabandhanassa anto jīrati, 2- haritantaṃ vā"ti 3- evaṃ
vuttaantimamariyādanto ca, "antamidaṃ bhikkhave jīvikānan"ti 4- evaṃ vuttalāmakanto
ca, "sakkāyo eko anto"ti 5- evaṃ vuttakoṭṭhāsanto ca, "esevanto dukkhassa
sabbapaccayasaṅkhayā"ti 6- evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu
sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ
akāsi. Antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.
     Attamanā te bhikkhūti sakamanā tuṭṭhamanā, pītisomanassehi vā sampayuttamanā
hutvā. Bhagavato bhāsitaṃ abhinandunti idaṃ dukkhassa antakiriyāpariyosānaṃ bhagavato
bhāsitaṃ sukathitaṃ sulapitaṃ, evametaṃ bhagavā evametaṃ sugatāti matthakena sampaṭicchannā
abbhanumodiṃsūti.
     Sesamettha yanna vuttaṃ, taṃ pubbe vuttattā ca suviññeyyattā ca na
vuttaṃ. Tasmā sabbaṃ vuttānusārena anupadaso paccavekkhitabbaṃ.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      sabbāsavasuttavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma., i. diṭṭhavisena diṭṭhasattānaṃ  2 vinaYu. cūḷa. 7/278/43 khuddakavatthūni
@3 ma mū. 12/304/266    4 khu. iti. 25/91/309 jīvakasutta saṃ. khandha. 17/80/75
@piṇḍolyasutta  5 aṅ. chakka. 22/332(61)/448 (sayā)
@6 saṃ. nidāna. 16/51/82 parivīmaṃsanasutta



The Pali Atthakatha in Roman Character Volume 7 Page 95. http://84000.org/tipitaka/read/attha_page.php?book=7&page=95&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=2393&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=2393&pagebreak=1#p95


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]