ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 101.

Catūsu paccayesu apaccavekkhaṇaparibhogo anariyapariyesanā evā"ti dassetuṃ imaṃ
desanaṃ ārabhi. Tattha gadhitāti taṇhāgedhena gadhitā. Mucchitāti taṇhāmucchāya
mucchitā. Ajjhopannāti taṇhāya ajjhogāḷhā. Anādīnavadassāvinoti ādīnavaṃ
apassantā. Anissaraṇappaññāti nissaraṇaṃ vuccati paccavekkhaṇañāṇaṃ. Te tena
virahitā.
    Idāni tassa atthassa sādhakaṃ upamaṃ dassento seyyathāpi bhikkhavetiādimāha.
Tatrevaṃ opammasaṃsandanaṃ veditabbaṃ:- āraññakamigo viya hi samaṇabrāhmaṇā,
luddakena araññe ṭhapitapāso viya cattāro paccayā, tassa luddakassa pāsarāsiṃ
ajjhottharitvā sayanakālo viya tesaṃ cattāro paccaye apaccavekkhitvā paribhogakālo,
luddake āgacchante migassa yena kāmaṃ agamanakālo viya samaṇabrāhmaṇānaṃ
mārassa yathākāmakaraṇīyakālo māravasaṃ upagatabhāvoti attho. Migassa pana abandhassa
pāsarāsiṃ adhisayitakālo viya samaṇabrāhmaṇānaṃ catūsu paccayesu paccavekkhaṇaparibhogo,
luddake āgacchante migassa yena kāmaṃ gamanaṃ viya samaṇabrāhmaṇānaṃ māravasaṃ
anupagamanaṃ veditabbaṃ. Vissaṭṭhoti nibbhayo nirāsaṅko. Sesaṃ sabbattha
uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      pāsarāsisuttavaṇṇanā niṭṭhitā.
                    Ariyapariyesanātipi etasseva nāmaṃ.
                         --------------



The Pali Atthakatha in Roman Character Volume 8 Page 101. http://84000.org/tipitaka/read/attha_page.php?book=8&page=101&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=2578&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=2578&pagebreak=1#p101


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]