ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 164.

Imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgaviriyaṃ adhiṭṭhāya
ābhujitapallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagatena
ñāṇena 1- rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha
caturaṅgaviriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno
tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassīlokadhātuṃ unnādento
sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha.
Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakassa 2- dassento
evamāha. Passati hi bhagavā "anāgate evaṃ ajjhāsayā kulaputtā iti
paṭisañcikkhissanti `bhagavā mahāgosiṅgasuttaṃ kathento idha sāriputta bhikkhu
pacchābhattaṃ .pe. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti
āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā'ti pacchābhattaṃ piṇḍapātapaṭikkantā
caturaṅgaviriyaṃ adhiṭṭhāya daḷhasamādānā hutvā `arahattaṃ appatvā imaṃ pallaṅkaṃ
na bhindissāmā'ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva
jātijarāmaraṇassa antaṃ karissantī"ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ
puthujjanakalyāṇakassa dassento evamāha. Evarūpena kho sāriputta bhikkhunā
gosiṅgasālavanaṃ sobheyyāti sāriputta evarūpena bhikkhunā nippariyāyeneva
gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāgosiṅgasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. paripākagate ñāṇe     2 cha.Ma. puthujjanakalyāṇakaṃ evamuparipi



The Pali Atthakatha in Roman Character Volume 8 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=8&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=4201&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=4201&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]