ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 212.

So bhagavā satthāti mārisa tvaṃ kuhiṃ gatosīti vutte mayhaṃ satthu santikanti
vadesi, imasmiṃ devaloke ekapādakena viya tiṭṭhasi, yaṃ tvaṃ evaṃ vadesi, eso
nu te mārisa so bhagavā satthāti pucchiṃsu. Sabrahmacārī me esoti ettha
kiñcāpi thero anagāriyo abhinīhārasampanno aggasāvako, sakko agāriyo,
maggabrahmacariyavasena panete sabrahmacārino honti, tasmā evamāha. Aho nūna
te so bhagavā satthāti sabrahmacārī tāva te evaṃ mahiddhiko, so pana te
bhagavā satthā aho nūna mahiddhikoti satthu iddhipāṭihārayadassane jātābhilāpā
hutvā evamāhaṃsu.
    [395] Ñātaññatarassāti 1- paññātaññatarassa, sakko hi paññātānaṃ
aññataro. Sesaṃ sabbattha pākaṭameva, desanaṃ pana bhagavā yathānusandhitova 2-
niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷataṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.
                         ---------------
                     8. Mahātaṇhāsaṅkhayasuttavaṇṇanā
    [396] Evamme sutanti mahātaṇhāsaṅkhayasuttaṃ. Tattha diṭṭhigatanti
alagaddūpamasutte laddhimattaṃ diṭṭhigatanti vuttaṃ, idha sassatadiṭṭhi. So ca bhikkhu
bahussuto, ayaṃ appassuto jātakabhāṇako bhagavantaṃ jātakaṃ kathetvā "ahaṃ bhikkhave
tena samayena vessantaro ahosiṃ, 3- mahosatho, vidhūrapaṇḍito, 3- senakapaṇḍito,
mahājanako rājā ahosin"ti samodhānentaṃ suṇāti. Athassa etadahosi "ime
rūpavedanā saññā saṅkhārā tattha tattheva nirujjhanti, viññāṇaṃ pana idhalokato
@Footnote: 1 Sī. aññātaññatarassāti    2 cha.Ma. yathānusandhināva
@3-3 cha.Ma. mahosadho vidhurapaṇḍito



The Pali Atthakatha in Roman Character Volume 8 Page 212. http://84000.org/tipitaka/read/attha_page.php?book=8&page=212&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=5421&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=5421&pagebreak=1#p212


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]