ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 232.

Pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? ñāṇassa. Tassa
pākaṭattā pana puggalassa pākaṭāyevāti.
    [433] Āsavakkhayañāṇūpamāyaṃ pabbatasaṅkhepeti pabbatamatthake. Anāviloti
nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ.
Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantaṃpi carantaṃpīti ettha sakkharakathalaṃ
tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi
nisinnāsupi nipajjamānāsupi 1- "etā gāvo carantī"ti carantiyo upādāya
itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itaraṃpi
dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalaṃpi carantanti
vuttaṃ, tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo
viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ
vibhūtakālo daṭṭhabbo,
    [434] Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ
gaṇhanto ayaṃ vuccati bhikkhave bhikkhu samaṇo itipītiādimāha. Tattha evaṃ kho
bhikkhave bhikkhu samaṇo hotītiādīsu bhikkhave evaṃ bhikkhu samitapāpattā samaṇo
hoti. Bāhitapāpattā brāhmaṇo hoti. Nahātakilesattā nahātako hoti,
dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā
vedagū hoti, viditattāti attho. Teneva viditāssa hontītiādimāha. Kilesānaṃ
sutattā sottiyo hoti, nissutattā āhatattāti 2- attho. Kilesānaṃ ārakattā
ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti
attho. Sesaṃ sabbattha pākaṭamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāassapurasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. vijjamānāsupi     2 cha.Ma. apahatattāti



The Pali Atthakatha in Roman Character Volume 8 Page 232. http://84000.org/tipitaka/read/attha_page.php?book=8&page=232&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=5935&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=5935&pagebreak=1#p232


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]