ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 27.

Ca puggalo saddhānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa
saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ
vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo
saddhānusārī, phale ṭhito saddhāvimutto"ti. 1- Yesaṃ mayi saddhāmattaṃ pemamattanti
iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva
hoti. Te vipassakā puggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ
paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya
saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā
kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     alagaddūpamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                         3. Vammikasuttavaṇṇanā
    [249] Evamame sutanti vammikasuttaṃ. Tattha āyasmāti piyavacanametaṃ.
Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā "kassapaṃ
pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā"ti vutte katarakassapassāti
kumārakassapassāti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi
"kumārakassapo"ti vuccati. Apica raññā posāvanikaputtattāpi taṃ "kumārakassapo"ti
sañjāniṃsu. Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā:-
    thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ
bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare ṭhapentaṃ disvā bhagavato
sattāhaṃ dānaṃ datvā "ahaṃpi bhagavā anāgate ekassa buddhassa ayaṃ thero
viya citrakathī sāvako bhaveyyan"ti patthanaṃ katvā puññāni karonto kassapassa
bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi.
@Footnote: 1 abhi. puggala. 36/293/122  ekakapuggalapaṇṇatti



The Pali Atthakatha in Roman Character Volume 8 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=8&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=681&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=681&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]