ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 282.

    Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti,
lobhādayo mandā, so mahāsaṃgharakkhitatthero viya aluddho aduṭṭho paññavā
ca hoti.
    Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   cūḷadhammasamādānasuttavaṇṇanā niṭṭhitā.
                          ------------
                     6. Mahādhammasamādānasuttavaṇṇanā
    [473] Evamme sutanti mahādhammasamādānasuttaṃ. Tattha evaṃkāmāti
evaṃicchā. Evaṃchandāti evaṃajjhāsayā, evaṃadhippāyāti evaṃladdhikā. Tatrāti
tasmiṃ aniṭṭhavaḍḍhane ceva iṭṭhaparihāne ca. Bhagavaṃmūlakāti bhagavā mūlaṃ  etesanti
bhagavaṃmūlakā. Idaṃ vutti hoti:- ime bhante amhākaṃ dhammā pubbe
kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo
vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana
no ime dhammā uppāditā. Bhagavantaṃ hi nissāya mayaṃ ime dhamme ājānāma
paṭivijānāmāti 1- evaṃ bhagavaṃmūlakā no bhante dhammāti. Bhagavaṃnettikāti bhagavā hi
dhammānaṃ netā vinetā anunetāti. Yathāsabhāvato pāṭiekkaṃ pāṭiekkaṃ nāmaṃ
gahetvā dassitā dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmikadhammā
sabbaññutañāṇāssa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā.
Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato
paṭivedhavasena phasso āgacchati, ahaṃ bhagavā kinnāmoti? tvaṃ phusanaṭṭhena phasso
@Footnote: 1 cha.Ma. paṭivijjhāmāti



The Pali Atthakatha in Roman Character Volume 8 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=8&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=7222&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=7222&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]