ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 67.

Nāma natthi. Sāvakaṃpi mahāti vadanto satthupaṭibhāgoti vadeyya, ito paraṃ tassa
mahantabhāvakathā nāma natthi. Iccāyasmā puṇṇo ekapadeneva theraṃ candamaṇḍalaṃ
āhacca ṭhapento viya ukkhipi.
    Ettakaṃpi no nappaṭibhāseyyāti paṭisambhidāpattassa appaṭibhāṇaṃ nāma
natthi. Yā panāyaṃ upamā āhaṭā, taṃ na āhareyyāma, atthameva katheyyāma.
Upamāhi ajānantānaṃ āhariyatīti ayamettha adhippāyo. Aṭṭhakathāyaṃ pana idaṃpi
paṭikkhipitvā upamā nāma buddhānaṃpi santike āhariyati, theraṃ panesa apacāyamāno
evamāhāti.
    Anumassa anumassa pucchitāti dasakathāvatthūni ogāhetvā ogāhetvā
pucchitā. Kiṃ pana pañhassa pucchanaṃ bhāriyaṃ, udāhu vissajjananti. Uggahetvā
pucchanaṃ no bhāriyaṃ, vissajjanaṃ pana bhāriyaṃ. Sahetukaṃ vā sakāraṇaṃ katvā
pucchanaṃpi vissajjanaṃpi bhāriyameva. Samanumodiṃsūti samacittā hutvā anumodiṃsu. Iti
yathānusandhināva desanā niṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      rathavinītasuttavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 8 Page 67. http://84000.org/tipitaka/read/attha_page.php?book=8&page=67&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=1712&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=1712&pagebreak=1#p67


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]