ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 110.

Indriyanānattatā kāraṇaṃ. Samathavaseneva hi gacchantesu ekassa bhikkhuno
cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Ekassa paññā dhuraṃ
hoti, so paññāvimutto nāma hoti. Vipassanāvaseneva ca gacchantesu ekassa
paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Ekassa cittekaggatā dhuraṃ
hoti, so cetovimutto nāma hoti. Dve aggasāvakā samathavipassanādhurena
arahattaṃ pattā. Tesu dhammasenāpati paññāvimutto jāto, mahāmoggallānatthero
cetovimutto. Iti indriyavemattaṃ ettha kāraṇanti veditabbaṃ. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāmāluṅkyasuttavaṇṇanā niṭṭhitā.
                              Catutthaṃ.
                         --------------
                        5. Bhaddālisuttavaṇṇanā
      [134] Evamme sutanti bhaddālisuttaṃ. Tattha ekāsanabhojananti ekasmiṃ
purebhatte asanabhojanaṃ bhuñjitabbabhattanti attho. Appābādhatantiādīni kakacopame
vitthāritāni. Na ussahāmīti na sakkomi. Siyā kukkuccaṃ siyā vippaṭisāroti
evaṃ bhuñjanto yāvajīvaṃ brahmacariyaṃ carituṃ sakkhissāmi nu kho, na nu khoti iti
me vippaṭisārakukkuccaṃ bhaveyyāti attho. Ekadesaṃ bhuñjitvāti porāṇakattherā
kira patte bhattaṃ pakkhipitvā sappimhi dinne sappinā uṇhameva 1- thokaṃ
bhuñjitvā hatthe dhovitvā avasesaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne
nisīditvā bhuñjanti. Etaṃ sandhāya satthā āha. Bhaddāli pana cintesi "sace
@Footnote: 4 Sī. uṇhuṇhameva



The Pali Atthakatha in Roman Character Volume 9 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=9&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2770&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2770&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]