ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 121.

      Uttame sākhalyeti muduvācāya. Muduvācāya hi "tāta tvaṃ mā cintayi, rañño
maṅgalasso bhavissasi, rājabhojanādīni labhissasī"ti uttamahayakāraṇaṃ kāretabbaṃ. 1-
Tena vuttaṃ "uttame sākhalye"ti. Rājabhoggoti rañño upabhogo. 2- Rañño
aṅgantveva saṅkhaṃ gacchatīti yattha katthaci gacchantena hatthaṃ viya pādaṃ viya
anohāyeva gantabbaṃ hoti. Tasmā aṅganti saṅkhaṃ gacchati, catūsu vā senaṅgesu
ekaṃ aṅgaṃ hoti.
      Asekkhāya sammādiṭṭhiyāti arahattaphalasammādiṭṭhiyā. Sammāsaṅkappādayopi
taṃsampayuttāva. Sammāñāṇaṃ pubbe vuttasammādiṭṭhiyeva. Ṭhapetvā pana aṭṭha
phalaṅgāni sesā dhammā vimuttīti veditabbā. Sesaṃ sabbattha uttānameva. Ayaṃ
pana desanā ugghaṭitaññūpuggalavasena arahattanikūṭaṃ gahetvā niṭṭhāpitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      bhaddālisuttavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                         ---------------
                       6. Laṭukikopamasuttavaṇṇanā
      [148] Evamme sutanti laṭukikopamasuttaṃ. Tattha yena so vanasaṇḍoti
ayaṃpi mahāudāyitthero bhagavatā saddhiṃyeva piṇḍāya pavisitvā tena 3- saddhiṃ
paṭikkami. Tasmā yena so bhagavatā upasaṅkamitabbo, 4- vanasaṇḍo tenupasaṅkamīti
veditabbo. Apahattāti apahārako. Upahattāti upahārako. Paṭisallānā vuṭṭhitoti
phalasamāpattito vuṭṭhito.
      [149] Yaṃ bhagavāti yasmiṃ samaye bhagavā. Iṅghāti āṇattiyaṃ nipāto.
Aññathattanti cittaaññathattaṃ. 5- Tañca kho na bhagavantaṃ paṭicca, evarūpaṃ pana
@Footnote: 1 cha.Ma. kāretabbo        2 Ma. sambhogo           3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. upasaṅkamanto       5 cha.Ma. cittassa aññathattaṃ



The Pali Atthakatha in Roman Character Volume 9 Page 121. http://84000.org/tipitaka/read/attha_page.php?book=9&page=121&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3046&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3046&pagebreak=1#p121


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]