ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 127.

Ettake kilese nappajahantī"ti dassetuṃ pañca kho ime udāyi kāmaguṇātiādimāha.
Tattha miḷhasukhanti asucisukhaṃ. Anariyasukhanti naariyehi sevitasukhaṃ. Bhāyitabbanti
etassa sukhassa paṭilābhatopi vipākatopi bhāyitabbaṃ. Nekkhammasukhanti kāmato
nikkhantasukhaṃ. Pavivekasukhanti gaṇatopi kilesatopi pavivittasukhaṃ. Upasamasukhanti
rāgādivūpasamatthāya sukhaṃ. Sambodhisukhanti 1- maggasaṅkhātassa sambodhissa 2-
nibbattanatthāya sukhaṃ. Na bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi
na bhāyitabbaṃ, bhāvetabbamevetaṃ.
      [156] Iñjitasmiṃ vadāmīti iñjanaṃ calanaṃ phandananti vadāmi. Kiñca
tattha iñjitasminti kiñca tattha iñjitaṃ. Idaṃ tattha iñjitasminti ye ete
aniruddhā vitakkavicārā, idaṃ tattha iñjitaṃ. Dutiyatatiyajjhānesupi eseva nayo.
Aniñjitasmiṃ vadāmīti idaṃ catutthajjhānaṃ aniñjanaṃ acalanaṃ aphandananti 3- vadāmi.
      Analanti vadāmīti akattabbaālayanti vadāmi, taṇhālayo ettha na
uppādetabboti dasseti. Athavā analaṃ apariyantaṃ, na ettāvatā alametanti
sanniṭṭhānaṃ kātabbanti vadāmi. Nevasaññānāsaññāyatanassapīti evarūpāyapi
santāya samāpattiyā pahānameva vadāmi. Aṇuṃ vā thūlaṃ vāti khuddakaṃ vā mahantaṃ
vā appasāvajjaṃ vā mahāsāvajjaṃ vā. Sesaṃ sabbattha uttānameva. Desanā
pana neyyapuggalassa vasena arahattanikūṭeneva niṭṭhāpitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     laṭukikopamasuttavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                          -------------
@Footnote: 1 cha.Ma. sambodhasukhanti         2 cha.Ma. sambodhassa        3 cha.Ma. nipaphandananti



The Pali Atthakatha in Roman Character Volume 9 Page 127. http://84000.org/tipitaka/read/attha_page.php?book=9&page=127&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3198&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3198&pagebreak=1#p127


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]