ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 131.

      [164] Arakkhiteneva kāyenāti sīsappacālakādikaraṇena arakkhitakāyo
hutvā. Arakkhitāya vācāyāti duṭṭhullabhāsanādivasena arakkhitavāco hutvā.
Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhāpetvā. Asaṃvutehīti apihitehi.
Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo āvaṭṭe
nimmujjitvā marati, evaṃ imasmiṃ sāsane pabbajito pañcakāmaguṇāvaṭṭe
nimujjitvā vibbhamati. Tasmā pañcakāmaguṇā "āvaṭṭabhayan"ti vuttā.
      [165] Anuddhaṃsetīti kilameti milāpeti. Rāgānuddhaṃsenāti rāgānuddhaṃsitena.
Mātugāmassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo caṇḍamacchaṃ āgamma
laddhappahāro marati, evaṃ imasmiṃ sāsane mātugāmaṃ āgamma uppannakāmarāgo
vibbhamati. Tasmā mātugāmo "susukābhayan"ti vutto.
      Imāni pana cattāri bhayāni bhāyitvā yathā udakaṃ anorohantassa udakaṃ
nissāya ānisaṃso natthi, udakapipāsāya pipāsito ca 1- hoti rajojallena kiliṭṭhasarīro
ca, 2- evameva imāni cattāri bhayāni bhāyitvā sāsane apabbajantassāpi imaṃ
sāsanaṃ nissāya ānisaṃso natthi, taṇhāpipāsāya pipāsito ca hoti kilesarajena
saṅkiliṭṭhacitto ca. Yathā pana imāni cattāri bhayāni  abhāyitvā udakaṃ orohantassa
vuttappakāro ānisaṃso hoti. Evaṃ imāni abhāyitvā sāsane pabbajitassāpi
vuttappakāro ānisaṃso hoti. Thero panāha "cattāri bhayāni bhāyitvā udakaṃ
anotaranto sotaṃ chinditvā paratīraṃ pāpuṇituṃ na sakkoti, abhāyitvā otaranto
sakkoti, evameva bhāyitvā sāsane pabbajantopi taṇhāsotaṃ chinditvā
nibbānapāraṃ daṭṭhuṃ na sakkoti, abhāyitvā pabbajanto pana sakkotī"ti. Sesaṃ
sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhāpitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       cātumasuttavaṇṇanā niṭṭhitā.
                              Sattamaṃ.
@Footnote: 1 Sī. pipāsito vā                 2 Sī. kiliṭṭhasarīro vā



The Pali Atthakatha in Roman Character Volume 9 Page 131. http://84000.org/tipitaka/read/attha_page.php?book=9&page=131&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3295&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3295&pagebreak=1#p131


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]