ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 196.

      Akusalānaṃ sīlānaṃ nirodhāya paṭipannoti ettha yāva sotāpattimaggā
nirodhāya paṭipanno nāma hoti, phalappatte pana te nirodhitā nāma honti.
      [265] Vītarāgantiādīhi aṭṭhavidhaṃ kāmāvacarakusalacittameva vuttaṃ. Etena
hi kusalasīlaṃ samuṭṭhāti.
      Sīlavā hotīti sīlasampanno hoti guṇasampanno ca. No ca sīlamayoti
alamettāvatā, natthi ito kiñci uttarikaraṇīyanti evaṃ sīlamayo na hoti. Yatthassa
teti arahattaphale bhummaṃ. Arahattaphalaṃ hi patvā akusalasīlaṃ asesaṃ nirujjhati.
      Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno
nāma hoti, phalappatte pana te nirodhitā nāma honti.
      [266] Kāmasaññādīsu kāmasaññā aṭṭhalobhasahagatacittasahajātā, itarā
dve domanassasahagatacittadvayena sahajātā.
      Paṭhamaṃ jhānanti anāgāmiphalapaṭhamajjhānaṃ. Ettheteti anāgāmiphale bhummaṃ.
Anāgāmiphalaṃ hi patvā akusalasaṅkappā aparisesā nirujjhanti.
      Nirodhāya paṭipannoti ettha yāva anāgāmimaggā nirodhāya paṭipanno
nāma hoti, phalappatte pana te nirodhitā nāma honti. Nekkhammasaññādayo
hi tissopi 1- aṭṭhakāmāvacarakusalasahajātasaññāva.
      [267] Ettheteti arahattaphale bhummaṃ. Dutiyajjhānikaṃ arahattaphalaṃ hi
pāpuṇitvā kusalasaṅkappā aparisesā nirujjhanti. Nirodhāya paṭipannoti ettha
yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalappatte pana te nirodhitā
nāma honti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     samaṇamuṇḍikasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 Ma. tepi



The Pali Atthakatha in Roman Character Volume 9 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=9&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=4942&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=4942&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]