ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 209.

Ṭhapetvā kammaṃ tharonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati.
Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā.
Tesañhi "sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ
nivesanaṃ uttiṇaṃ kāresī"ti na tappaccayā domanassaṃ udapādi, "sadevake loke
aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī"ti pana
tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ paṭihāriyaṃ
jātanti veditabbaṃ.
      [292] Taṇḍulavāhasatānīti ettha dve sakaṭāni 1- eko vāhoti
veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ.
Bhikkhusahassassa 2- temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi.
Alamme raññova hotūti kasmā paṭikkhipi? adhigatappicchatāya. Evaṃ kirassa ahosi
"nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī"ti. Tato cintesi "satthā bārāṇasiṃ
gato, addhā so raññā 3- vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā
mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya
gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena
mātāpitūnaṃpi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātun"ti. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      ghaṭikārasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 ka. sakaṭasatāni     2 cha.Ma. vīsatibhikkhu...           3 cha.Ma. rañño



The Pali Atthakatha in Roman Character Volume 9 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=9&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5263&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5263&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]