ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 224.

Upādāya taruṇā. Vuḍḍhāti vassasatātikkantā. Apaṇṇakaṃ sāmaññameva seyyoti
aviruddhaṃ advejjhagāmiṃ 1- ekantaniyyānikaṃ sāmaññameva "seyyo, uttaritarañca
paṇītatarañcā"ti upadhāretvā pabbajitosmi mahārājāti. Tasmā yaṃ tvaṃ vadasi
"kiṃ disvā vā sutvā vā"ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ
dhārehīti desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      raṭṭhapālasuttavaṇṇanā niṭṭhitā.
                           -----------
                        3. Maghadevasuttavaṇṇanā
      [308] Evamme sutanti maghadevasuttaṃ. 2- Tattha maghadevambavaneti pubbe
maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge
aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena 3- maghadevambavanantveva
saṅkhyaṃ gataṃ. Sitaṃ pātvākāsīti sāyaṇhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ
bhūmibhāgaṃ disvā "vasitapubbaṃ nu kho imasmiṃ okāse"ti āvajjento "pubbe
ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā
cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ
kāraṇaṃ bhikkhusaṃghassa apākaṭaṃ, pākaṭaṃ karissāmī"ti attaggadante 4- dassento sitaṃ
pātuṃ akāsi.
      Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme
ṭhitoti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratīti samaṃ 5- carati. Tatra
brāhmaṇagahapatikesūti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ
@Footnote: 1 cha.Ma. advajjhagāmiṃ    2 Sī. makhādevasutta    3 Sī. purimavohāravasena
@4 cha.Ma. aggaggadante   5 ka. rājadhammaṃ



The Pali Atthakatha in Roman Character Volume 9 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=9&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5645&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5645&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]