ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 233.

Issariyappattassa 1- pubbuṭṭhāyī assa. Nesaṃ ettha kiñcīti na etesaṃ ettha
kiñci.
      [322] Āsanena vā nimanteyyāmāti nisinnāsanaṃ pappoṭhetvā 2-
idha nisīdāti vadeyyāma. Abhinimanteyyāma vā nanti 3- abhiharitvā taṃ nimanteyyāma.
Tattha duvidho abhihāro vācāya ceva kāyena ca. "tumhākaṃ icchiticchitakkhaṇe
tvaṃ 4- cīvarādīhi vadeyyāsi 5- yenattho"ti vadanto hi vācāya abhiharitvā
nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā "idaṃ gaṇhathā"ti tāni dento
pana kāyena abhiharitvā nimanteti nāma. Tadubhayaṃpi sandhāya "abhinimanteyyāma
vā nan"ti āha. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ.
6- Yā panesā na āvudhahatthe purise ṭhapentena dhammikā nāma saṃvidahitā hoti. 6-
Yathā pana avelāya kaṭṭhahārikapaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo
vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā
nāma saṃvidahitā 7- hoti. Taṃ sandhāyāha "dhammikan"ti.
      Evaṃ santeti evaṃ catunnaṃpi vaṇṇānaṃ pabbajitānaṃ pabbajitasakkārena
same samāne. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       madhurasuttavaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1 cha.Ma. issariyasampattassa   2 cha.ma, papphoṭetvā  3 cha.Ma. abhinimanteyyāmapi
@nanti, evamuparipi  4 cha.Ma. mamaṃ      5 cha.Ma. vadeyyātha  6-6 cha.Ma. yā
@panesā āvudhahatthe purise ṭhapentena rakkhā, sā dhammikā nāma saṃvihitā
@na hoti    7 cha.Ma. saṃvihitā



The Pali Atthakatha in Roman Character Volume 9 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=9&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5868&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5868&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]