ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 238.

Imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.
Iminā ca pañca padhāniyaṅgāni lokiyāneva veditabbāni.
      [345] Sāyamanusiṭṭho pāto visesaṃ adhigamissatīti atthaṅgate sūriye
anusiṭṭho aruṇuggamane visesaṃ adhigacchati. Pātamanusiṭṭho sāyanti aruṇuggamane
anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā.
Dandhapañño hi neyyapuggalo sattadivasehi arahattaṃ pāpuṇāti, tikkhapañño
ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho
dhammo aho dhammassa svākkhātatāti yasmā buddhadhammānaṃ oḷāratāya dhammassa
ca svākkhātatāya pātova kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti,
tasmā pasaṃsanto evamāha. Yatra hi nāmāti vimhayatthe nipāto.
      [346] Kucchimatīti āsannasattā. 1- Yo me ayaṃ bhante kucchigatoti
kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi,
ārakkho pana paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro
"tāta kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā"ti sārenti, so ca sallakkhetvā
"ahaṃ saraṇaṃ gato upāsako"ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    bodhirājakumārasuttavaṇṇanā niṭṭhitā.
                             ------
                       6. Aṅgulimālasuttavaṇṇanā
      [347] Evamme sutanti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretīti
kasmā dhāreti? ācariyavacanena. Tatrāyaṃ anupubbikathā:-
@Footnote: 1 cha.Ma. āpannasattā



The Pali Atthakatha in Roman Character Volume 9 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=9&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5991&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5991&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]