ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 286.

Iminā abhiññāpāragū vuttoti. Buddho tādi pavuccatīti tādiso chahi ākārehi
pāraṃ gato sabbākārena catunnaṃ saccānaṃ buddhattā buddhattā buddhoti
pavuccatīti.
      Kiṃ pana ettāvatā sabbe pañhā vissajjitā hontīti. Āma vissajjitā.
Cittaṃ visuddhaṃ jānāti, muttaṃ rāgehīti iminā tāva bāhitapāpattā brāhmaṇoti
paṭhamapañho vissajjito hoti. Pāragūti iminā vedahei 1- gatattā vedagūti
dutiyapañho vissajjito hoti. Pubbenivāsantiādīhi imāsaṃ tissannaṃ vijjānaṃ
atthitāya tevijjoti tatiyapañho vissajjito hoti. Muttaṃ rāgehi sabbasoti
imināva 2- nissaṭattā pāpadhammānaṃ sotthiyoti catutthapañho vissajjito
hoti. Jātikkhayaṃ pattoti iminā pana arahattasseva vuttattā pañcamapañho
vissajjito hoti. Vositoti ca brahmacariyassa kevalīti ca imehi chaṭṭhapañho
vissajjito hoti. Abhiññāvosito munīti iminā sattamapañho vissajjito hoti.
Pāragū sabbadhammānaṃ, buddho tādi pavuccatīti iminā aṭṭhamapañho vissajjito
hoti.
      [395] Dānakathantiādīni heṭṭhā sutte vitthāritāneva. Paccapādīti
paṭipajji. Dhammassānudhammanti imasmiṃ sutte dhammo nāma arahattamaggo,
anudhammo nāma heṭṭhimā tayo maggā tīṇi ca sāmaññaphalāni, tāni paṭipāṭiyā
paṭilabhatīti attho. Neva maṃ dhammādhikaraṇaṃ vihesesīti maṃ ca dhammakāraṇā na
kilamesi, na punappunaṃ kathāpesīti vuttaṃ hoti. Sesaṃ sabbattha uttānameva.
Tattha parinibbāyīti pana padena desanāya arahatteneva kūṭaṃ gahitanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      brahmāyusuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vedānaṃ     2 Sī. iminā ca



The Pali Atthakatha in Roman Character Volume 9 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=9&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7209&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7209&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]