ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 296.

      Ayaṃ pana assalāyano saddho ahosi pasanno, attano antonivesaneyeva
cetiyaṃ kāresi. Yāvajjadivasā assalāyanavaṃse jātā nivesanaṃ kāretvā
antonivesane cetiyaṃ karontevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     assalāyanasuttavaṇṇanā niṭṭhitā.
                           ----------
                        4. Ghoṭamukhasuttavaṇṇanā
      [412] Evamme sutanti ghoṭamukhasuttaṃ. Tattha khemiyambavaneti evaṃnāmake
ambavane. Dhammiko paribbajoti 1- dhammikā pabbajjā. Adassanāti tumhādisānaṃ
vā paṇḍitānaṃ adassanena. Yo vā panettha dhammoti yo vā pana ettha
dhammo sabhāvoyeva, tasseva adassanena. Iminā "amhākaṃ kathā appamāṇaṃ,
dhammova pamāṇan"ti dasseti. Tato thero "navauposathāgāre 2- viya bahunā
kammena idha bhavitabban"ti cintetvā caṅkamā oruyha paṇṇasālaṃ pavisitvā
nisīdi. Taṃ dassetuṃ evaṃ vuttetiādi vuttaṃ.
      [413] Cattārome brāhmaṇāti therassa kira etadahosi "ayaṃ
brāhmaṇo `dhammikaṃ pabbajjaṃ upagato samaṇo vā brāhmaṇo vā natthī'ti
vadati. Imassa cattāro puggale dve ca parisā dassetvā `catutthaṃ puggalaṃ
katarāya parisāya bahulaṃ passasī'ti pucchissāmi, jānamāno `anāgāriyaparisāyan'ti
vakkhati. Evametaṃ sakamukheneva `dhammiko paribbajo atthī'ti vadāpessāmī"ti
imaṃ desanaṃ ārabhi.
     [414] Tattha sārattarattāti suṭṭhu rattarattā. Sānugahā vācā bhāsitāti
sakāraṇā vācā bhāsitā. Vuttaṃ hetaṃ mayā "amhākaṃ kathā appamāṇaṃ, dhammova
pamāṇan"ti.
@Footnote: 1 Sī. paribbājo                    2 Ma. na uposathāgāre



The Pali Atthakatha in Roman Character Volume 9 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=9&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7461&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7461&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]