ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 306.

      [432] Saddhaṃ nivesetīti okappanīyasaddhaṃ niveseti. Upasaṅkamatīti
upagacchati. Payirupāsatīti santike nisīdati. Sotanti pasādasotaṃ odahati. Dhammanti
desanādhammaṃ suṇāti. Dhāretīti paguṇaṃ katvā dhāreti. Upaparikkhatīti atthato ca
kāraṇato ca vīmaṃsati. Nijjhānaṃ khamantīti olokanaṃ khamanti, idha sīlaṃ kathitaṃ,
idha samādhīti evaṃ upaṭṭhahantīti attho. Chandoti kattukamyatāchando. Ussahatīti
vāyamati. Tuletīti aniccādivasena tīreti. Padahatīti maggappadhānaṃ padahati. Kāyena
ceva paramatthasaccanti 1- sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya
ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati.
      [433] Saccānubodhoti maggānubodho. Saccānuppattīti phalasacchikiriyatā. 2-
Tesaṃyevāti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi,
tasmā nāyamattho. Ayaṃ panettha attho:- tesaṃyevāti tesaṃ maggasampayuttadhammānaṃ.
Padhānanti maggappadhānaṃ. Taṃ hi phalasacchikiriyāsaṅkhātāya saccānuppattiyā bahukāraṃ,
magge asati phalābhāvatoti iminā nayena sabbapadesu attho veditabbo. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       caṅkīsuttavaṇṇanā niṭṭhitā.
                          -------------
                        6. Esukārīsuttavaṇṇanā
      [437] Evamme sutanti esukārīsuttaṃ. Tattha bilaṃ olaggeyyunti
koṭṭhāsaṃ laggāpeyyuṃ, iminā satthadhammaṃ nāma dasseti. Satthavāho kira
mahākantāraṃ paṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ
"idaṃ khāditvā ettakaṃ mūlaṃ dātabban"ti koṭṭhāsaṃ olaggeti, gomaṃsaṃ nāma
khādantāpi atthi akhādantāpi, mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho
@Footnote: 1 cha.Ma. paramasaccanti                   2 cha.Ma. phalasacchiriyā



The Pali Atthakatha in Roman Character Volume 9 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=9&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7709&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7709&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]