ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 307.

Yena mūlena goṇo gahito, tassa nikkhamanatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ
datvā mūlaṃ gaṇhāti, ayaṃ satthadhammo. Evameva brāhmaṇāpi lokassa paṭiññaṃ
aggahetvā attanova dhammatāya catasso pāricariyā paññāpentīti dassetuṃ
evameva khotiādimāha. Pāpiyo assāti atipāpaṃ 1- assa. Seyyo assāti
hitaṃ assa. Athavā pāpiyoti pāpako lāmako attabhāvo assa. Seyyoti
seṭṭho uttamo. Seyyaṃsoti seyyo. Uccākulīnatāti uccākulīnattena seyyo.
Pāpiyaṃsoti pāpiyo. Uccākulīnatā ca dvīsu kulesu vaḍḍheti 2- khattiyakule
brāhmaṇakule ca, uḷāravaṇṇatā tīsu. Vessopi hi uḷāravaṇṇo hoti. Uḷārabhogatā
catūsupi. Suddopi hi antamaso caṇḍālopi uḷārabhogo hotiyeva.
      [440] Bhikkhācariyanti koṭidhanenapi hi brāhmaṇena bhikkhā caritabbāva,
porāṇakabrāhmaṇā asītikoṭidhanāpi ekaṃ velaṃ bhikkhaṃ caranti. Kasmā? duggatakāle
carantānaṃ idāni bhikkhaṃ carituṃ āraddhāti garahā na bhavissatīti. Atimaññamānoti yo
bhikkhācariyavaṃsaṃ haritvā sattajīvakasikammavaṇijjādīhi jīvitaṃ kappeti, ayaṃ atimaññati
nāma. Gopo vāti yathā gopako attanā rakkhitabbaṃ bhaṇḍaṃ thenento akiccakārī
hoti, evanti attho. Iminā nayena sabbavāresu attho veditabbo.
Asitabyābhaṅginti tiṇalāyanaasitañceva kājañca. Anussaratoti yattha jāto, tasmiṃ
porāṇe mātāpettike kulavaṃse anussariyamānoti attho. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      esukārīsuttavaṇṇanā niṭṭhitā.
                          ------------
                        7. Dhanañjānisuttavaṇṇanā
      [445] Evamme sutanti dhanañjānisuttaṃ. Tattha dakkhiṇāgirisminti girīti
pabbato, rājagahaṃ parikkhipitvā ṭhitapabbatassa dakkhiṇadisābhāge janapadassetaṃ
@Footnote: 1 cha.Ma. pāpaṃ                    2 Ma.,ka. vaṭṭati



The Pali Atthakatha in Roman Character Volume 9 Page 307. http://84000.org/tipitaka/read/attha_page.php?book=9&page=307&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7733&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7733&pagebreak=1#p307


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]