ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 309.

Dhammaṃ 1- desehī"ti adhippāyena theraṃ āha. Theropi taṃkhaṇaṃyeva gantvā
mahābrahmuno dhammaṃ desesi, tato paṭṭhāya cātuppadikaṃ gāthaṃ kathentopi
catusaccavimuttaṃ nāma na kathesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      dhanañjānisuttavaṇṇanā niṭṭhitā.
                           -----------
                        8. Vāseṭṭhasuttavaṇṇanā
      [454] Evamme sutanti vāseṭṭhasuttaṃ. Tattha icchānaṅgalavanasaṇḍeti
icchānaṅgalagāmassa avidūre vanasaṇḍe. Caṅkītiādayo pañcapi janā rañño
pasenadikosalassa purohitā eva. Aññe ca abhiññātāti aññe ca bahū abhiññātā
brāhmaṇā. Te kira chaṭṭhe chaṭṭhe māse dvīsu ṭhānesu 2- sannipatanti. Yadā
jātiṃ sodhetukāmā honti, tadā pokkharasātissa santike jātisodhanatthaṃ ukkaṭṭhāya
sannipatanti. Yadā mante sodhetukāmā honti, tadā icchānaṅgale sannipatanti.
Imasmiṃ kāle mantasodhanatthaṃ tattha 3- sannipatiṃsu. Ayamantarākathāti yaṃ attano
sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā ayaṃ aññā
kathā udapādi. Sīlavāti guṇavā. Vattasampannoti ācārasampanno.
      [455] Anuññātapaṭiññātāti sikkhitā tumheti evaṃ ācariyehi
anuññātā, āma ācariya sikkhitamhāti evaṃ sayañca paṭiññātā. Asmāti
bhavāma. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavoti ahaṃ pokkharasātissa
jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti dīpeti.
      Tevijjānanti tivedānaṃ brāhmaṇānaṃ. Yadakkhātanti yaṃ atthato ca
byañjanato ca ekampi padaṃ akkhātaṃ. Tatra kevalinosmaseti taṃ sakalaṃ jānanato
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 Ma. vāresu    3 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 9 Page 309. http://84000.org/tipitaka/read/attha_page.php?book=9&page=309&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7780&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7780&pagebreak=1#p309


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]