ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 324.

      [474] Diṭṭhadhammābhiññāvosānapāramippattāti diṭṭhadhamme abhiññāte
imasmiññeva attabhāve abhijānitvā vositavosānā hutvā pāramisaṅkhātaṃ
sabbadhammānaṃ pārabhūtaṃ nibbānaṃ pattā mayanti vatvā ādibrahmacariyaṃ paṭijānantīti
attho. Ādibrahmacariyanti brahmacariyassa ādibhūtā upakārakā 1- janakāti
evaṃ paṭijānantīti vuttaṃ hoti. Takkīti takkagāhī. Vīmaṃsīti vīmaṃsako, paññācāraṃ
carāpetvā evaṃvādī. Tesāhamasmīti tesaṃ sammāsambuddhānaṃ ahamasmi aññataro.
      [485] Aṭṭhitavatāti 2- aṭṭhitatapaṃ, assa padhānapadena saddhiṃ sambandho,
tathā sappurisapadassa. Idañhi vuttaṃ hoti:- bhoto gotamassa aṭṭhitapadhānavataṃ
ahosi, sappurisapadhānavataṃ 3- ahosīti. Atthi devāti 4- puṭṭho samānoti idaṃ māṇavo
"sammāsambuddho ajānantova pakāsesī"ti saññāya āha. Evaṃ santeti tumhākaṃ
ajānanabhāve sante. Tucchā 5- musā hotīti tumhākaṃ kathā aphalā nipphalā hoti.
Evaṃ māṇavo bhagavantaṃ musāvādena niggaṇhāti nāma. Viññunā purisenāti
paṇḍitena manussena. Tvaṃ pana aviññutāya mayā byākatampi na jānāsīti
dīpeti. Uccena sammatanti uccena saddena sammataṃ pākaṭaṃ lokasmiṃ. Atthi
devāti 6- susudārakāpi hi devā nāma honti, deviyo nāma honti, devā
pana atidevā nāma, 7- loke devo devīti laddhanāmehi manusseti adhikāti attho.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      saṅgāravasuttavaṇṇanā niṭṭhitā.
                               Iti
          papañcasūdaniyā nāma majjhimanikāyaṭṭhakathāya majjhimapaṇṇāsakavaṇṇanā
                             niṭṭhitā.
               Pañcavaggapaṭimaṇḍitā paṇṇāsakasuttantasaṅgahaṭṭhakathā
                             niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. uppādakā    2 cha.Ma. aṭṭhitavatanti  3 ka. aṭṭhitappadhānaṃ tava ahosi,
@sappurisappadhānaṃ vata  4 Ma. adhidevāti   5 cha.Ma. tucchaṃ   6 cha.Ma. adhidevāti


The Pali Atthakatha in Roman Character Volume 9 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=9&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=8165&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=8165&pagebreak=1#p324


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]