ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 9.

So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā
balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya
ceva yaññabhūmiyaṃ atthakaraṇatthāya ca. Sesaṃ heṭṭhā tattha tattha vitthāritattā
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kandarakasuttavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                         --------------
                       2. Aṭṭhakanāgarasuttavaṇṇanā
     [17] Evamme sutanti aṭṭhakanāgarasuttaṃ. Tattha veluvagāmaketi 1- vesāliyā
dakkhiṇapasse avidūre veluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho.
Dasamoti sopi 2- jātigottavasena ceva sārapattakulagaṇanāya ca dasame ṭhāne
gaṇiyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāSī.
Kukkuṭārāmoti kukkuṭaseṭṭhinā kārito ārāmo.
     [18] Tena bhagavatā .pe. Akkhātoti ettha ayaṃ saṅkhepattho, yo
so bhagavā samatiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ
abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, taṃ 3-
hatthatale ṭhapitaṃ āmalakaṃ 4- viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi
jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi
jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya
@Footnote: 1 cha.Ma. ḷeluvagāmake, evamuparipi        2 cha.Ma. so hi
@3 cha.Ma. ayaṃ pāṭho na dissati            4 cha.Ma. ṭhapitaāmalakaṃ



The Pali Atthakatha in Roman Character Volume 9 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=9&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=210&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=210&pagebreak=1#p9


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]