ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 92.

Nibbattissāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi, evameva 1-
apaṇṇako dhammo apaṇṇakova aviruddhova bhavissatī"ti tathā paṭipajjati.
      [104] Bhavanirodhoti nibbānaṃ. Sārāgāya 2- santiketi rāgavasena vaṭṭe
rajjanassa santike. Saṃyogāyāti taṇhāvasena saṃyojanatthāya. Abhinandanāyāti
taṇhādiṭṭhivasena abhinandanāya. Paṭipanno hotīti ayaṃpi lābhī vā hoti takkī vā
lābhī nāma aṭṭhasamāpattilābhī. Tassa āruppe kaṅkhā natthi, nibbāne atthi. So
"ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, samāpattipādakaṃ katvā
vipassanaṃ vaḍḍhessāmi, sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi,
no ce bhavissati, āruppe nibbattissāmī"ti evaṃ paṭipajjati. Takkī pana
ekasamāpattiyāpi na lābhī, āruppe panassa kaṅkhā natthi, bhavanirodhe atthi.
So "ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, kasiṇaparikammaṃ
katvā aṭṭhasamāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhessāmi,
sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi, no ce bhavissati,
āruppe nibbattissāmī"ti evaṃ paṭipajjati. Etthāha "atthi dinnantiādīni
tāva apaṇṇakāni bhavantu, natthi dinnantiādīni pana kathaṃ apaṇṇakānī"ti.
Gahaṇavasena. Tāni hi apaṇṇakaṃ apaṇṇakanti evaṃ gahitattā apaṇṇakāni nāma
jātāni.
      [105] Cattārometi ayaṃ pāṭiyekko anusandhi. Natthikavādo, ahetukavādo,
akiriyavādo, āruppā natthi nirodho natthīti evaṃ vādino ca dveti
ime pañca puggalā heṭṭhā tayo puggalāva honti. Atthikavādādayo pañca
eko catutthapuggalova hoti. Etamatthaṃ dassetuṃ bhagavā imaṃ desanaṃ ārabhi. Tattha
sabbaṃ atthato uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      apaṇṇakasuttavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
                       Paṭhamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. evaṃ me             2 ka. sarāgāya



The Pali Atthakatha in Roman Character Volume 9 Page 92. http://84000.org/tipitaka/read/attha_page.php?book=9&page=92&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2310&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2310&pagebreak=1#p92


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]