ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 96.

      [109] Sasakkaṃ na karaṇīyanti ekaṃseneva na kātabbaṃ. Paṭisaṃhareyyāsīti
nivatteyyāsi mā kareyyāsi. Anupadajjeyyāsīti anupadeyyāsi upatthambheyyāsi
punappunaṃ kareyyāsi. Ahorattānusikkhīti rattiñca divasañca sikkhamāno.
      [111] Aṭṭiyitabbanti aṭṭena pīḷitena bhavitabbaṃ. Harāyitabbanti lajjitabbaṃ.
Jigucchitabbanti gūthaṃ disvā viya jigucchā uppādetabbā. Manokammassa
pana adesanāvatthukattā idha desetabbanti na vuttaṃ. Kittake pana ṭhāne
kāyakammavacīkammāni sodhetabbāni, kittake manokammanti. Kāyakammavacīkammāni
tāva ekasmiṃ purebhatteyeva sodhetabbāni. Bhattakiccaṃ katvā divāṭṭhāne
nisinnena hi paccavekkhitabbaṃ "aruṇuggamanato paṭṭhāya yāva imasmiṃ ṭhāne
nisajjā atthi nu kho me imasmiṃ antare paresaṃ akappiyaṃ kāyakammaṃ vā
vacīkammaṃ vā"ti. Sace atthīti jānāti, desanāyuttaṃ desetabbaṃ, āvikaraṇayuttaṃ
āvikātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ. Manokammaṃ pana
etasmiṃ piṇḍapātapariyesanaṭṭhāne sodhetabbaṃ. Kathaṃ? "atthi nu kho me ajja
piṇḍapātapariyesanaṭṭhāne rūpādīsu chando vā rāgo vā paṭighaṃ vā"ti. Sace
atthi, "na puna evaṃ karissāmī"ti citteneva adhiṭṭhātabbaṃ. Sace natthi, taneva
pītipāmojjena vihātabbaṃ.
      [112] Samaṇā vā brāhmaṇā vāti buddhā vā paccekabuddhā vā
tathāgatasāvakā vā. Tasmātihāti yasmā atītepi evaṃ parisodhesuṃ, anāgatepi
parisodhessanti, etarahipi parisodhenti, tasmā tumhehipi tesaṃ anusikkhantehi
evaṃ sikkhitabbanti attho. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ bhagavā
yāva bhavaggā ussitassa ratanarāsino yojaniyamaṇikkhandhena kūṭaṃ gaṇhanto viya
neyyapuggalavasena pariniṭṭhāpesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷarāhulovādasuttavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                           -----------



The Pali Atthakatha in Roman Character Volume 9 Page 96. http://84000.org/tipitaka/read/attha_page.php?book=9&page=96&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2413&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2413&pagebreak=1#p96


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]