ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                     Paṭhamapārājikakaṇḍaṃ
     [10] Tena kho pana samayena vesāliyā avidūre kalandagāmo 1- hoti.
Tattha  sudinno  nāma  kalandaputto  2- seṭṭhiputto hoti. Athakho sudinno
kalandaputto   sambahulehi  sahāyakehi  saddhiṃ  vesāliṃ  agamāsi  kenacideva
karaṇīyena  .  tena  kho  pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ
desento  nisinno  hoti  .  addasā  kho  sudinno kalandaputto bhagavantaṃ
mahatiyā  parisāya  parivutaṃ  dhammaṃ  desentaṃ  nisinnaṃ. Disvānassa etadahosi
yannūnāhaṃpi  dhammaṃ  suṇeyyanti  .  athakho  sudinno  kalandaputto  yena sā
parisā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi.
     {10.1}  Ekamantaṃ  nisinnassa kho sudinnassa kalandaputtassa etadahosi
yathā  yathā  kho  ahaṃ  bhagavatā  dhammaṃ  desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā   ekantaparipuṇṇaṃ  ekantaparisuddhaṃ  saṅkhalikhitaṃ  brahmacariyaṃ  carituṃ
yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyanti   .  athakho  sā  parisā  bhagavatā
dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Yu. kalandakagāmo nāma. Ma. kalandagāmo nāma. 2 Yu.
@kalandakaputto.
     {10.2} Athakho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   sudinno   kalandaputto   bhagavantaṃ  etadavoca
yathā   yathāhaṃ   bhante   bhagavatā  dhammaṃ  desitaṃ  ājānāmi  nayidaṃ  sukaraṃ
agāraṃ     ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ    saṅkhalikhitaṃ
brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ   pabbājetu
maṃ    bhagavāti    .    anuññātosi    pana   tvaṃ   sudinna   mātāpitūhi
agārasmā  anagāriyaṃ  pabbajjāyāti  .  na  kho  ahaṃ  bhante  anuññāto
mātāpitūhi   agārasmā   anagāriyaṃ   pabbajjāyāti   .  na  kho  sudinna
tathāgatā    ananuññātaṃ   mātāpitūhi   puttaṃ   pabbājentīti   .   sohaṃ
bhante    tathā    karissāmi    yathā   maṃ   mātāpitaro   anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti 1-.



             The Pali Tipitaka in Roman Character Volume 1 page 19-20. https://84000.org/tipitaka/read/roman_item.php?book=1&item=10&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=1&item=10&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=10&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=10&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=10              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]