ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [11]  Athakho  sudinno  kalandaputto  vesāliyaṃ  taṃ karaṇīyaṃ tīretvā
yena    kalandagāmo   yena   mātāpitaro   tenupasaṅkami   upasaṅkamitvā
mātāpitaro   etadavoca   amma   tāta   yathā   yathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
@Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato bhāsitaṃ
@abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
@pakkāmīti likhitaṃ.

--------------------------------------------------------------------------------------------- page21.

Ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti . dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca

--------------------------------------------------------------------------------------------- page22.

Amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. {11.1} Athakho sudinno kalandaputto na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti tattheva anantarahitāya bhūmiyā nipajji idheva me maraṇaṃ bhavissati pabbajjā vāti 1-. Athakho sudinno kalandaputto ekaṃpi bhattaṃ na bhuñji dvepi bhattāni na bhuñji tīṇipi bhattāni na bhuñji cattāripi bhattāni na bhuñji pañcapi bhattāni na bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji.


             The Pali Tipitaka in Roman Character Volume 1 page 20-22. https://84000.org/tipitaka/read/roman_item.php?book=1&item=11&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=11&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=11&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=11&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=11              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]