ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [203]    Anāpatti   asañcicca   ajānantassa   namaraṇādhippāyassa
ummattakassa khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti.
           Manussaviggahapārājikamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ.
     [204] Saṃvaṇṇanā nisīdanto          musalodukkhalena ca
           vuḍḍhapabbajitā santo            laggaṃ maṃsaṃ visenapi 3-
           tayo ca vatthukammehi                iṭṭhakāhipare tayo
           vāsī gopānasī ceva                  aṭṭakotaraṇaṃ pati
           sedanatthuñca sambāho            nahāpanābbhañjanena ca
           uṭṭhāpento nipātento         annapānena māraṇaṃ
           jāragabbho sapattī ca                mātāputtaṃ ubho vadhi
@Footnote: 1-2 ime dve pāṭhā yuropiyamarammapotthakesu na dissanti.
@3 vuḍḍhapabbajitābhisanno aggaṃ vimaṃsanā visanti tesu potthakesu
@āgataṃ.
           Ubho na miyyare maddā              tāpaṃ vañjhā vijāyinī
           patodaṃ niggahe yakkho               vāḷayakkhañca pāhiṇi
           taṃ maññamāno pahari                saggañca nirayaṃ bhaṇe
           āḷaviyā tayo rukkhā               dāyehi apare tayo
           mā kilamesi na tuyhaṃ                 takkaṃ socirakena 1- cāti.
     [205]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
Tassa    bhikkhū    kāruññena    maraṇavaṇṇaṃ   saṃvaṇṇesuṃ   .   so   bhikkhu
kālamakāsi   .   tesaṃ   kukkuccaṃ  ahosi  kacci  nu  kho  mayaṃ  pārājikaṃ
āpattiṃ    āpannāti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [206]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
pīṭhake  pilotikāya  paṭicchannaṃ  dārakaṃ  nisīdanto  ottharitvā  māresi .
Tassa   kukkuccaṃ   ahosi   kacci   nu   kho   ahaṃ   pārājikaṃ   āpattiṃ
āpannoti   .   athakho   so  bhikkhu  bhagavato  etamatthaṃ  ārocesi .
Anāpatti    bhikkhu    pārājikassa   na   ca   bhikkhave   appaṭivekkhitvā
āsane nisīditabbaṃ yo nisīdeyya āpatti dukkaṭassāti.
     [207]  Tena  kho  pana samayena aññataro bhikkhu bhattagge antaraghare
āsanaṃ  paññāpento  musale  ussite  ekaṃ  musalaṃ  aggahesi  .  dutiyo
musalo    paripatitvā   aññatarassa   dārakassa   matthake   avatthāsi  .
@Footnote: 1 Yu. Ma. takkasuvīrakena. Rā. takkaṃ sovirakena.
So   kālamakāsi   .   tassa   kukkuccaṃ   ahosi   .pe.  kiṃcitto  tvaṃ
bhikkhūti  .  asañcicco  ahaṃ  bhagavāti  .  anāpatti  bhikkhu  asañciccāti.
Tena   kho  pana  samayena  aññataro  bhikkhu  bhattagge  antaraghare  āsanaṃ
paññāpento   udukkhalabhaṇḍikaṃ   akkamitvā   pavaṭṭesi   aññataraṃ   dārakaṃ
ottharitvā   māresi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu asañciccāti.
     [208]   Tena   kho  pana  samayena  pitāpattā  bhikkhūsu  pabbajitā
honti   .   kāle  ārocite  putto  pitaraṃ  etadavoca  gaccha  bhante
saṅgho   taṃ  paṭimānetīti  piṭṭhiyaṃ  gahetvā  paṇāmesi  .  so  papatitvā
kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti .
Nāhaṃ bhagavā maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {208.1}  Tena  kho  pana  samayena  pitāputtā  bhikkhūsu  pabbajitā
honti  .  kāle  ārocite  putto  pitaraṃ etadavoca gaccha bhante saṅgho
taṃ   paṭimānetīti   maraṇādhippāyo   piṭṭhayaṃ  gahetvā  paṇāmesi  .  so
papatitvā   kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu āpanno pārājikanti.
     {208.2}  Tena  kho  pana  samayena  pitāputtā  bhikkhūsu  pabbajitā
honti  .  kāle  ārocite  putto  pitaraṃ etadavoca gaccha bhante saṅgho
taṃ   paṭimānetīti   maraṇādhippāyo   piṭṭhiyaṃ  gahetvā  paṇāmesi  .  so
papatitvā  na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhu
Pārājikassa āpatti thullaccayassāti.
     [209]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  bhuñjantassa
maṃsaṃ   kaṇṭhe   vilaggaṃ  hoti  .  aññataro  bhikkhu  tassa  bhikkhuno  gīvāyaṃ
pahāraṃ  adāsi  .  salohitaṃ  maṃsaṃ  pati  .  so  bhikkhu  kālamakāsi. Tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   namaraṇādhippāyassāti  .
Tena   kho   pana  samayena  aññatarassa  bhikkhuno  bhuñjantassa  maṃsaṃ  kaṇṭhe
vilaggaṃ  hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa  bhikkhuno  gīvāyaṃ
pahāraṃ  adāsi  .  salohitaṃ  maṃsaṃ  pati  .  so  bhikkhu  kālamakāsi. Tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {209.1}  Tena  kho  pana  samayena  aññatarassa bhikkhuno bhuñjantassa
maṃsaṃ   kaṇṭhe   vilaggaṃ   hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa
bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi.
Tassa   kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  āpatti
thullaccayassāti.
     [210]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
visagataṃ   piṇḍapātaṃ   labhitvā   paṭikkamanaṃ   haritvā   bhikkhūnaṃ   aggakārikaṃ
adāsi  .  te  bhikkhū  kālamakaṃsu  .  tassa  kukkuccaṃ ahosi .pe. Kiṃcitto
tvaṃ bhikkhūti. Nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassāti.
     {210.1}    Tena    kho    pana    samayena   aññataro   bhikkhu
Vīmaṃsādhippāyo   aññatarassa   bhikkhuno   visaṃ   adāsi   .   so   bhikkhu
kālamakāsi    .    tassa    kukkuccaṃ   ahosi   .pe.   kiṃcitto   tvaṃ
bhikkhūti    .    vīmaṃsādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu
pārājikassa āpatti thullaccayassāti.
     [211]  Tena  kho  pana  samayena  āḷavikā  1-  bhikkhū vihāravatthuṃ
karonti   .   aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi .
Uparimena   bhikkhunā   duggahitā   silā   heṭṭhimassa   bhikkhuno   matthake
avatthāsi   .   so   bhikkhu   kālamakāsi   .   tassa   kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu asañciccāti.
     {211.1} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo   heṭṭhimassa  bhikkhuno  matthake  silaṃ  muñci  .  so  bhikkhu
kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
     {211.2} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo   heṭṭhimassa  bhikkhuno  matthake  silaṃ  muñci  .  so  bhikkhu
na   kālamakāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu
pārājikassa   āpatti   thullaccayassāti   .   tena   kho  pana  samayena
āḷavikā    bhikkhū    vihārassa    kuḍḍaṃ    uṭṭhāpenti   .   aññataro
@Footnote: 1 Yu. Ma. āḷavakā.
Bhikkhu   heṭṭhā   hutvā   iṭṭhakaṃ   uccāresi   .   uparimena  bhikkhunā
duggahitā   iṭṭhakā   heṭṭhimassa   bhikkhuno   matthake  avatthāsi  .  so
bhikkhu    kālamakāsi   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu asañciccāti.
     {211.3}  Tena  kho  pana  samayena  āḷavikā bhikkhū vihārassa kuḍḍaṃ
uṭṭhāpenti  .  aññataro  bhikkhu  heṭṭhā  hutvā  iṭṭhakaṃ  uccāresi .
Uparimo   bhikkhu   maraṇādhippāyo   heṭṭhimassa   bhikkhuno  matthake  iṭṭhakaṃ
muñci  .  so  bhikkhu  kālamakāsi  .pe.  so  bhikkhu na kālamakāsi. Tassa
kukkuccaṃ    ahosi    .pe.    anāpatti   bhikkhu  pārājikassa   āpatti
thullaccayassāti.
     {211.4}  Tena  kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro  bhikkhu  heṭṭhā  hutvā  vāsiṃ  uccāresi  .  uparimena bhikkhunā
duggahitā   vāsī  heṭṭhimassa  bhikkhuno  matthake  avatthāsi  .  so  bhikkhu
kālamakāsi. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu asañciccāti.
     {211.5}  Tena  kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro   bhikkhu   heṭṭhā  hutvā  vāsiṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo  heṭṭhimassa  bhikkhuno  matthake  vāsiṃ  muñci  .  so  bhikkhu
kālamakāsi  .pe.  so  bhikkhu  na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi
.pe.   anāpatti   bhikkhu   pārājikassa   āpatti   thullaccayassāti  .
Tena  kho  pana  samayena  āḷavikā bhikkhū navakammaṃ karonti. Aññataro bhikkhu
Heṭṭhā   hutvā  gopānasiṃ  uccāresi  .  uparimena  bhikkhunā  duggahitā
gopānasī   heṭṭhimassa   bhikkhuno   matthake   avatthāsi   .   so  bhikkhu
kālamakāsi    .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
asañciccāti.
     {211.6}   Tena   kho   pana  samayena  āḷavikā  bhikkhū  navakammaṃ
karonti   .  aññataro  bhikkhu  heṭṭhā  hutvā  gopānasiṃ  uccāresi .
Uparimo    bhikkhu    maraṇādhippāyo    heṭṭhimassa    bhikkhuno    matthake
gopānasiṃ   muñci   .   so   bhikkhu   kālamakāsi  .pe.  so  bhikkhu  na
kālamakāsi    .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
pārājikassa āpatti thullaccayassāti.
     {211.7}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ  bandhanti  .  aññataro  bhikkhu  aññataraṃ  bhikkhuṃ  etadavoca  āvuso
atra  ṭhito  bandhāhīti . So tatra ṭhito bandhanto paripatitvā kālamakāsi.
Tassa   kukkuccaṃ   ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā
maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {211.8}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ   bandhanti   .   aññataro   bhikkhu  maraṇādhippāyo  aññataraṃ  bhikkhuṃ
etadavoca  āvuso  atra  ṭhito  bandhāhīti  .  so  tatra ṭhito bandhanto
paripatitvā   kālamakāsi   .pe.   paripatitvā   na  kālamakāsi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti    bhikkhu   pārājikassa  āpatti
thullaccayassāti.
     [212]  Tena  kho  pana  samayena  aññataro bhikkhu vihāraṃ chādetvā
Otarati   .   aññataro   bhikkhu   taṃ   bhikkhuṃ  etadavoca  āvuso  ito
otarāhīti   .  so  tena  otaranto  paripatitvā  kālamakāsi  .  tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {212.1}  Tena  kho  pana samayena aññataro bhikkhu vihāraṃ chādetvā
otarati  .  aññataro  bhikkhu  maraṇādhippāyo  taṃ  bhikkhuṃ etadavoca āvuso
ito  otarāhīti  .  so  tena  otaranto  paripatitvā kālamakāsi .pe.
Paripatitvā   na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [213]   Tena   kho   pana  samayena  aññataro  bhikkhu  anabhiratiyā
pīḷito   gijjhakūṭaṃ   abhirūhitvā   papāte   papatanto   aññataraṃ  vilīvakāraṃ
ottharitvā   māresi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu   pārājikassa  na  ca  bhikkhave  attānaṃ  pātetabbaṃ  yo  pāteyya
āpatti dukkaṭassāti.
     {213.1}   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  gijjhakūṭaṃ
pabbataṃ   abhirūhitvā   davāya   silaṃ   pavijjhiṃsu   .   sā   1-  aññataraṃ
gopālakaṃ   ottharitvā   māresi   2-   .   tesaṃ   kukkuccaṃ   ahosi
.pe.   anāpatti   bhikkhave   pārājikassa   na   ca   bhikkhave   davāya
silā pavijjhitabbā yo pavijjheyya āpatti dukkaṭassāti.
     [214]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
@Footnote: 1 yuropiyamarammapotthakesu ayaṃ pāṭho na dissati. rāmaññapotthake
@pana silāti dissati. 2 Yu. Ma. māresuṃ.
Hoti   .   taṃ   bhikkhū   sedesuṃ   .  so  bhikkhu  kālamakāsi  .  tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
     {214.1}  Tena  kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ
bhikkhū  maraṇādhippāyā  sedesuṃ  .  so  bhikkhu  kālamakāsi .pe. So bhikkhu
na   kālamakāsi   .   tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhave
pārājikassa āpatti thullaccayassāti.
     {214.2}  Tena  kho  pana  samayena aññatarassa bhikkhuno sīsābhitāpo
hoti  .  tassa  bhikkhū  natthuṃ  adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ
ahosi   .pe.   anāpatti  bhikkhave  namaraṇādhippāyassāti  .  tena  kho
pana   samayena  aññatarassa  bhikkhuno  sīsābhitāpo   hoti  .  tassa  bhikkhū
maraṇādhippāyā  natthuṃ  adaṃsu  .  so  bhikkhu  kālamakāsi. .pe. So bhikkhu
na   kālamakāsi   .   tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhave
pārājikassa āpatti thullaccayassāti.
     {214.3}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  sambāhesuṃ  .  so  bhikkhu  kālamakāsi  .  tesaṃ kukkuccaṃ ahosi
.pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana
samayena    aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā
sambāhesuṃ  .   so  bhikkhu  kālamakāsi  .pe.  so bhikkhu na kālamakāsi.
Tesaṃ    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhave   pārājikassa
āpatti     thullaccayassāti     .     tena    kho    pana    samayena
Aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  nahāpesuṃ  .  so  bhikkhu
kālamakāsi   .   tesaṃ   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhave
namaraṇādhippāyassāti.
     {214.4}   Tena   kho   pana  samayena  aññataro  bhikkhu  gilāno
hoti  .  taṃ  bhikkhū  maraṇādhippāyā  nahāpesuṃ  .  so  bhikkhu  kālamakāsi
.pe.   so   bhikkhu   na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.
Anāpatti    bhikkhave    pārājikassa    āpatti    thullaccayassāti   .
Tena  kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti  .   taṃ  bhikkhū
telena   abbhañjiṃsu   .   so   bhikkhu   kālamakāsi   .  tesaṃ  kukkuccaṃ
ahosi     .pe.    anāpatti    bhikkhave    namaraṇādhippāyassāti   .
Tena   kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū
maraṇādhippāyā   telena   abbhañjiṃsu   .  so  bhikkhu  kālamakāsi  .pe.
So   bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhave pārājikassa āpatti thullaccayassāti.
     {214.5}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  uṭṭhāpesuṃ  .  so  bhikkhu  kālamakāsi  .  tesaṃ kukkuccaṃ ahosi
.pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana
samayena   aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā
uṭṭhāpesuṃ  .  so  bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi. Tesaṃ
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave   pārājikassa   āpatti
Thullaccayassāti.
     {214.6}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  nipātesuṃ  .  so bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi .pe.
Anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana  samayena
aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā nipātesuṃ.
So   bhikkhu   kālamakāsi   .pe.   so  bhikkhu  na  kālamakāsi  .  tesaṃ
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave   pārājikassa   āpatti
thullaccayassāti   .   tena  kho  pana  samayena  aññataro  bhikkhu  gilāno
hoti  .  tassa  bhikkhū  annaṃ  adaṃsu  .  so  bhikkhu  kālamakāsi  .  tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
     {214.7}   Tena   kho  pana  samayena  aññataro  bhikkhu  gilāno
hoti   .   tassa   bhikkhū   maraṇādhippāyā   annaṃ  adaṃsu  .  so  bhikkhu
kālamakāsi  .pe.  so  bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi
.pe.   anāpatti   bhikkhave   pārājikassa   āpatti  thullaccayassāti .
Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno  hoti  .  tassa
bhikkhū   pānaṃ   adaṃsu   .   so   bhikkhu   kālamakāsi  .  tesaṃ  kukkuccaṃ
ahosi   .pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .   tena
kho   pana   samayena   aññataro   bhikkhu  gilāno  hoti  .  tassa  bhikkhū
maraṇādhippāyā    pānaṃ   adaṃsu   .   so   bhikkhu   kālamakāsi   .pe.
So   bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
Bhikkhave pārājikassa āpatti thullaccayassāti.
     [215]   Tena   kho  pana  samayena  aññatarā  itthī  pavutthapatikā
jārena   gabbhinī   hoti   .   sā   kulūpakaṃ  bhikkhuṃ  etadavoca  iṅghayya
gabbhapātanaṃ   jānāhīti   .  suṭṭhu  bhaginīti  tassā  gabbhapātanaṃ  adāsi .
Dārako   kālamakāsi   .   tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu āpanno pārājikanti.
     {215.1}   Tena   kho  pana  samayena  aññatarassa  purisassa  dve
pajāpatiyo   honti   ekā   vañjhā  ekā  vijāyinī  .  vañjhā  itthī
kulūpakaṃ  bhikkhuṃ  etadavoca  sace  sā  bhante  vijāyissati sabbassa kuṭumbassa
issarā  bhavissati  iṅghayya  tassā  gabbhapātanaṃ  jānāhīti  .  suṭṭhu bhaginīti
tassā   gabbhapātanaṃ   adāsi   .   dārako   kālamakāsi  .  mātā  na
kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
     {215.2}   Tena   kho  pana  samayena  aññatarassa  purisassa  dve
pajāpatiyo   honti   ekā   vañjhā  ekā  vijāyinī  .  vañjhā  itthī
kulūpakaṃ   bhikkhuṃ   etadavoca   sace   sā   bhante   vijāyissati  sabbassa
kuṭumbassa   issarā   bhavissati  iṅghayya  tassā  gabbhapātanaṃ  jānāhīti .
Suṭṭhu   bhaginīti   tassā   gabbhapātanaṃ   adāsi  .  mātā  kālamakāsi .
Dārako   na   kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu   pārājikassa   āpatti   thullaccayassāti   .    tena   kho  pana
samayena    aññatarassa    purisassa   dve   pajāpatiyo   honti   ekā
Vañjhā   ekā   vijāyinī   .   vañjhā  itthī  kulūpakaṃ  bhikkhuṃ  etadavoca
sace   sā   bhante   vijāyissati   sabbassa  kuṭumbassa  issarā  bhavissati
iṅghayya   tassā   gabbhapātanaṃ   jānāhīti   .   suṭṭhu   bhaginīti   tassā
gabbhapātanaṃ   adāsi  .  ubho  kālamakaṃsu  .pe.  ubho  na  kālamakaṃsu .
Tassa   kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  āpatti
thullaccayassāti.
     {215.3}    Tena    kho    pana   samayena   aññatarā   gabbhinī
itthī   kulūpakaṃ   bhikkhuṃ   etadavoca   iṅghayya   gabbhapātanaṃ  jānāhīti .
Tenahi   bhagini   maddassūti   .  sā  madditvā  gabbhaṃ  pātesi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {215.4}  Tena  kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ
etadavoca  iṅghayya  gabbhapātanaṃ  jānāhīti  .  tenahi  bhagini  tāpehīti.
Sā  tāpetvā  gabbhaṃ  pātesi  .  tassa  kukkuccaṃ  ahosi .pe. Āpattiṃ
tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana  samayena aññatarā
vañjhā   itthī   kulūpakaṃ   bhikkhuṃ   etadavoca   iṅghayya  bhesajjaṃ  jānāhi
yenāhaṃ  vijāyeyyanti  .  suṭṭhu  bhaginīti  tassā  bhesajjaṃ  adāsi . Sā
kālamakāsi   .   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu  pārājikassa
āpatti dukkaṭassāti.
     {215.5}  Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ
etadavoca  iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyyanti. Suṭṭhu bhaginīti
tassā  bhesajjaṃ  adāsi  .  sā  kālamakāsi. Tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [216]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sattarasavaggiyaṃ
bhikkhuṃ  aṅgulipatodakena  hāsesuṃ  .  so  bhikkhu uttasanto 1- anassāsako
kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhave pārājikassa
āpatti pācittiyassāti 2-.
     [217]  Tena  kho  pana  samayena  sattarasavaggiyā  bhikkhū  chabbaggiyaṃ
bhikkhuṃ  kammaṃ  karissāmāti  ottharitvā  māresuṃ  .  tesaṃ  kukkuccaṃ ahosi
.pe. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti 3-.
     [218]   Tena   kho  pana  samayena  aññataro  bhūtavejjako  bhikkhu
yakkhaṃ   jīvitā   voropesi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [219]  Tena  kho  pana  samayena  aññataro  bhikkhu  aññataraṃ  bhikkhuṃ
vāḷayakkhaṃ   vihāraṃ  pāhesi  .  taṃ  yakkhā  jīvitā  voropesuṃ  .  tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.1}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ  bhikkhuṃ  vāḷayakkhaṃ  vihāraṃ  pāhesi. Taṃ yakkhā jīvitā voropesuṃ.
.pe.  Taṃ  yakkhā  na  jīvitā  voropesuṃ  .  tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {219.2} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ
@Footnote: 1 Yu. Ma. uttanto. 2-3 Yu. Ma. anāpatti bhikkhave pārājikassāti.
Pāhesi   .   taṃ  vāḷā  jīvitā  voropesuṃ  .  tassa  kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.3}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ  bhikkhuṃ  vāḷakantāraṃ  pāhesi . Taṃ vāḷā jīvitā voropesuṃ .pe.
Taṃ   vāḷā   jīvitā   na  voropesuṃ  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {219.4}  Tena  kho  pana  samayena  aññataro  bhikkhu aññataraṃ bhikkhuṃ
corakantāraṃ  pāhesi . Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.5}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ   bhikkhuṃ  corakantāraṃ  pāhesi  .  taṃ  corā  jīvitā  voropesuṃ
.pe.  taṃ  corā  na jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. Anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [220]  Tena  kho  pana  samayena  aññataro  bhikkhu  taṃ  maññamāno
taṃ   jīvitā  voropesi  .  taṃ  maññamāno  aññaṃ  jīvitā  voropesi .
Aññaṃ    maññamāno   taṃ   jīvitā   voropesi   .   aññaṃ   maññamāno
aññaṃ   jīvitā   voropesi   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [221]   Tena   kho   pana  samayena  aññataro  bhikkhu  amanussena
gahito   hoti   .   aññataro  bhikkhu  tassa  bhikkhuno  pahāraṃ  adāsi .
So   bhikkhu   kālamakāsi   .   tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
Bhikkhu namaraṇādhippāyassāti.
     {221.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  amanussena
gahito  hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa  bhikkhuno  pahāraṃ
adāsi  .  so  bhikkhu  kālamakāsi  .pe.  so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti.
     [222]  Tena  kho  pana  samayena  aññataro  bhikkhu  kalyāṇakammassa
saggakathaṃ   kathesi   .   so   adhimutto   kālamakāsi  .  tassa  kukkuccaṃ
ahosi    .pe.    anāpatti   bhikkhu   namaraṇādhippāyassāti   .   tena
kho   pana   samayena   aññataro   bhikkhu   maraṇādhippāyo  kalyāṇakammassa
saggakathaṃ   kathesi   .  so  adhimutto  kālamakāsi  .pe.  so  adhimutto
na   kālamakāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu
pārājikassa āpatti thullaccayassāti.
     {222.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  nerayikassa
nirayakathaṃ  kathesi  .  so  uttasitvā  kālamakāsi  .  tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {222.2}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
nerayikassa  nirayakathaṃ  kathesi  .  so  uttasitvā  kālamakāsi  .pe.  so
uttasitvā   na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [223]   Tena   kho   pana   samayena   āḷavikā  bhikkhū  navakammaṃ
karontā    rukkhaṃ    chindanti   .   aññataro   bhikkhu   aññataraṃ   bhikkhuṃ
Etadavoca   āvuso  atra  ṭhito  chindāhīti  .  taṃ  tatra  ṭhitaṃ  chindantaṃ
rukkho  ottharitvā  māresi  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti
bhikkhu namaraṇādhippāyassāti.
     {223.1}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
rukkhaṃ   chindanti   .   aññataro   bhikkhu   maraṇādhippāyo  aññataraṃ  bhikkhuṃ
etadavoca  āvuso  atra  ṭhito  chindāhīti . Taṃ tatra ṭhitaṃ chindantaṃ rukkho
ottharitvā  māresi  .pe.  rukkho  ottharitvā  na  māresi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti.
     [224]  Tena  kho  pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ.
Manussā   daḍḍhā  kālamakaṃsu  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhave namaraṇādhippāyassāti.
     {224.1}  Tena  kho  pana  samayena chabbaggiyā bhikkhū maraṇādhippāyā
dāyaṃ  ālimpesuṃ  .  manussā  daḍḍhā  kālamakaṃsu  .pe.  manussā  daḍḍhā
na  kālamakaṃsu  .  tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa
āpatti thullaccayassāti.
     [225]   Tena   kho   pana   samayena  aññataro  bhikkhu  āghātanaṃ
gantvā   coraghātakaṃ   etadavoca   āvuso   māyimaṃ   kilamesi  ekena
pahārena   jīvitā   voropehīti   .  suṭṭhu  bhanteti  ekena  pahārena
jīvitā   voropesi   .   tassa   kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu   āpanno   pārājikanti   .  tena  kho  pana  samayena  aññataro
bhikkhu    āghātanaṃ   gantvā   coraghātaṃ   etadavoca   āvuso   māyimaṃ
Kilamesi   ekena   pahārena  jīvitā  voropehīti  .  so  nāhaṃ  tuyhaṃ
vacanaṃ   karissāmīti   taṃ   jīvitā   voropesi  .  tassa  kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [226]  Tena  kho  pana  samayena  aññataro  puriso  kulaghare  1-
hatthapādacchinno    ñātakehi    samparikiṇṇo    hoti    .    aññataro
bhikkhu   te   manusse   etadavoca  āvuso  icchatha  imassa  maraṇanti .
Āma   bhante   icchāmāti   .   tenahi  takkaṃ  pāyethāti  .  te  taṃ
takkaṃ   pāyesuṃ   .  so  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {226.1}   Tena   kho  pana  samayena  aññataro  puriso  kulaghare
hatthapādacchinno    ñātakehi    samparikiṇṇo    hoti    .    aññatarā
bhikkhunī   te   manusse  etadavoca  āvuso  icchatha  imassa  maraṇanti .
Āmayye  icchāmāti  .  tenahi  loṇasocirakaṃ  2-  pāyethāti . Te taṃ
loṇasocirakaṃ  pāyesuṃ  .  so  kālamakāsi  .  tassā  kukkuccaṃ  ahosi.
Athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ  ārocesi  .  bhikkhuniyo  bhikkhūnaṃ
etamatthaṃ  ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Āpattiṃ
sā bhikkhave bhikkhunī āpannā pārājikanti.
                   Tatiyapārājikaṃ niṭṭhitaṃ.
                     ------------
@Footnote: 1 Yu. Ma. ñātighare. 2-3 Yu. Ma. loṇasucīrakaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 147-164. https://84000.org/tipitaka/read/roman_item.php?book=1&item=203&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=203&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=203&items=24              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=203&items=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=203              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]