ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [23]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    yāvadatthaṃ    bhuñjiṃsu    yāvadatthaṃ    supiṃsu   yāvadatthaṃ   nahāyiṃsu
yāvadatthaṃ    bhuñjitvā    yāvadatthaṃ    supitvā    yāvadatthaṃ   nahāyitvā
ayoniso    manasikaritvā   sikkhaṃ   appaccakkhāya   dubbalyaṃ   anāvikatvā
@Footnote: 1 pāyato makkaṭīsikkhāpadanti dissati.
Methunaṃ   dhammaṃ   paṭiseviṃsu   .   te   aparena  samayena  ñātibyasanenapi
phuṭṭhā    bhogabyasanenapi   phuṭṭhā   rogabyasanenapi   phuṭṭhā   āyasmantaṃ
ānandaṃ   upasaṅkamitvā   evaṃ   vadenti   na   mayaṃ   bhante   ānanda
buddhagarahino    na   dhammagarahino   na   saṅghagarahino   attagarahino   mayaṃ
bhante     ānanda    anaññagarahino    mayamevamhā    alakkhikā    mayaṃ
appapuññā    ye   mayaṃ   evaṃ   svākkhāte   dhammavinaye   pabbajitvā
nāsakkhimhā   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carituṃ  idānipi
ce   1-   mayaṃ  bhante  ānanda  labheyyāma  bhagavato  santike  pabbajjaṃ
labheyyāma    upasampadaṃ   idānipi   mayaṃ   vipassakā   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     dhammānaṃ    bhāvanānuyogamanuyuttā
vihareyyāma   sādhu  bhante  ānanda  bhagavato  etamatthaṃ  ārocehīti .
Evamāvusoti   kho   āyasmā   ānando   vesālikānaṃ   vajjīputtakānaṃ
paṭissuṇitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
etamatthaṃ ārocesi.
     {23.1}   Aṭṭhānametaṃ  ānanda  anavakāso  yaṃ  tathāgato  vajjīnaṃ
vā   vajjīputtakānaṃ    vā   kāraṇā   sāvakānaṃ   pārājikaṃ   sikkhāpadaṃ
paññattaṃ samūhaneyyāti.
     [24]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  yo  kho  2-  bhikkhave bhikkhu sikkhaṃ appaccakkhāya
dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ   paṭisevati   so   āgato   na
@Footnote: 1 Yu. Ma. idāni cepi. 2 Yu. pana.
Upasampādetabbo  yo  ca  kho  bhikkhave bhikkhu 1- sikkhaṃ paccakkhāya dubbalyaṃ
āvikatvā  methunaṃ  dhammaṃ  paṭisevati  so āgato upasampādetabbo evañca
pana  bhikkhave  imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu bhikkhūnaṃ sikkhāsājīva-
samāpanno   sikkhaṃ   appaccakkhāya   dubbalyaṃ  anāvikatvā  methunaṃ  dhammaṃ
paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti.



             The Pali Tipitaka in Roman Character Volume 1 page 40-42. https://84000.org/tipitaka/read/roman_item.php?book=1&item=23&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=23&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=23&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=23&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=23              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]