ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [594]   Athakho   devadatto   na   bhagavā  imāni  pañca  vatthūni
anujānātīti    haṭṭho    udaggo    sapariso    uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  .  athakho devadatto sapariso 1-
rājagahaṃ   pavisitvā   pañcahi   vatthūhi   janaṃ   saññāpesi   mayaṃ  āvuso
samaṇaṃ   gotamaṃ   upasaṅkamitvā   pañca   vatthūni  yācimhā  bhagavā  bhante
anekapariyāyena   appicchassa  santuṭṭhassa  sallekhassa  dhūtassa  pāsādikassa
appaccayassa     viriyārambhassa    vaṇṇavādī    imāni    bhante    pañca
vatthūni   anekapariyāyena   appicchatāya   santuṭṭhatāya  sallekhāya  dhūtāya
pāsādikāya    appaccayāya    viriyārambhāya   saṃvattanti   sādhu   bhante
bhikkhū   yāvajīvaṃ   āraññakā   assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ
phuseyya    yāvajīvaṃ    piṇḍapātikā   assu   yo   nimantanaṃ   sādiyeyya
vajjaṃ    naṃ    phuseyya   yāvajīvaṃ   paṃsukūlikā   assu   yo   gahapaticīvaraṃ
sādiyeyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  rukkhamūlikā  assu  yo  channaṃ
upagaccheyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  macchamaṃsaṃ  na  khādeyyuṃ  yo
macchamaṃsaṃ   khādeyya   vajjaṃ   naṃ   phuseyyāti   imāni   samaṇo  gotamo
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Nānujānāti te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti.
     [595]  Tattha  ye  te  manussā  assaddhā  appasannā dubbuddhino
te   evamāhaṃsu   ime  kho  samaṇā  sakyaputtiyā  dhūtā  sallekhavuttino
samaṇo   pana   gotamo   bāhulliko  bāhullāya  cetetīti  .  ye  pana
te   manussā   saddhā   pasannā   paṇḍitā  buddhimanto  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  devadatto  bhagavato  saṅghabhedāya
parakkamissati   cakkabhedāyāti   .   assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti.
     {595.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
devadattaṃ   paṭipucchi   saccaṃ   kira  tvaṃ  devadatta  saṅghabhedāya  parakkamasi
cakkabhedāyāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa  .pe.  kathaṃ  hi  nāma  tvaṃ  moghapurisa  saṅghabhedāya parakkamissasi
cakkabhedāya   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {595.2}    yo    pana   bhikkhu   samaggassa   saṅghassa   bhedāya
parakkameyya    bhedanasaṃvattanikaṃ    vā    adhikaraṇaṃ    samādāya   paggayha
tiṭṭheyya   so   bhikkhu   bhikkhūhi   evamassa   vacanīyo   mā   āyasmā
samaggassa      saṅghassa      bhedāya      parakkami      bhedanasaṃvattanikaṃ
Vā   adhikaraṇaṃ   samādāya   paggayha   aṭṭhāsi   sametāyasmā   saṅghena
samaggo   hi   saṅgho   sammodamāno   avivadamāno   ekuddeso  phāsu
viharatīti  .  evañca  so  bhikkhu  bhikkhūhi  vuccamāno  tatheva  paggaṇheyya
so   bhikkhu   bhikkhūhi   yāvatatiyaṃ  samanubhāsitabbo  tassa  paṭinissaggāya .
Yāvatatiyañce    samanubhāsiyamāno   taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ
no ce paṭinissajjeyya saṅghādisesoti.
     [596]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .  samaggo  nāma  saṅgho  samānasaṃvāsako
samānasīmāya  ṭhito  .  bhedāya  parakkameyyāti  kathaṃ  ime  nānā  assu
vinā  assu  vaggā  assūti  pakkhaṃ  pariyesati  gaṇaṃ bandhati. Bhedanasaṃvattanikaṃ
vā   adhikaraṇanti   aṭṭhārasabhedakaravatthūni   .   samādāyāti  ādāya .
Paggayhāti dīpeyya. Tiṭṭheyyāti nappaṭinissajjeyya.
     [597]   So   bhikkhūti  yo  so  saṅghabhedako  bhikkhu  .  bhikkhūhīti
aññehi   bhikkhūhi   .   ye  passanti  ye  suṇanti  tehi  vattabbo  mā
āyasmā   samaggassa   saṅghassa   bhedāya   parakkami  bhedanasaṃvattanikaṃ  vā
adhikaraṇaṃ   samādāya   paggayha   aṭṭhāsi  sametāyasmā  saṅghena  samaggo
hi   saṅgho   sammodamāno  avivadamāno  ekuddeso  phāsu  viharatīti .
Dutiyampi   vattabbo   tatiyampi  vattabbo  .  sace  paṭinissajjati  iccetaṃ
kusalaṃ   no   ce   paṭinissajjati   āpatti   dukkaṭassa   .   sutvā  na
Vadanti   āpatti   dukkaṭassa   .   so   bhikkhu  saṅghamajjhaṃpi  ākaḍḍhitvā
vattabbo   mā   āyasmā  samaggassa  saṅghassa  bhedāya  parakkami  bhedana
saṃvattanikaṃ   vā   adhikaraṇaṃ   samādāya   paggayha   aṭṭhāsi  sametāyasmā
saṅghena  samaggo  hi  saṅgho  sammodamāno  avivadamāno ekuddeso phāsu
viharatīti  .  dutiyampi  vattabbo  tatiyampi  vattabbo  .  sace paṭinissajjati
iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa.
     [598]   So   bhikkhu   samanubhāsitabbo  .  evañca  pana  bhikkhave
samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {598.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
samaggassa  saṅghassa  bhedāya  parakkamati  .  so  taṃ vatthuṃ nappaṭinissajjati.
Yadi    saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuṃ   samanubhāseyya
tassa vatthussa paṭinissaggāya. Esā ñatti.
     {598.2}  Suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa
saṅghassa  bhedāya  parakkamati  .  so  taṃ  vatthuṃ  nappaṭinissajjati . Saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {598.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  samaggassa  saṅghassa
bhedāya   parakkamati   .   so   taṃ   vatthuṃ   nappaṭinissajjati  .  saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {598.4}  Samanubhaṭṭho  saṅghena  itthannāmo  bhikkhu  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [599]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā   paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [600]    Dhammakamme    dhammakammasaññī   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematiko   nappaṭinissajjati   āpatti
saṅghādisesassa     .    dhammakamme    adhammakammasaññī    nappaṭinissajjati
āpatti    saṅghādisesassa    .   adhammakamme   dhammakammasaññī   āpatti
dukkaṭassa  .  adhammakamme  vematiko  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
     [601]  Anāpatti  asamanubhāsantassa paṭinissajjantassa ummattakassa 1-
ādikammikassāti.
                               Dasamasaṅghādisesaṃ niṭṭhitaṃ.
                                         --------------
@Footnote: 1 ito paraṃ yuropiyapotthakeyeva khittacittassa vedanaṭṭassāti dissati.
                                 Ekādasamasaṅghādisesaṃ
     [602]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho  pana  samayena  devadatto  saṅghabhedāya
parakkamati   cakkabhedāya   .   bhikkhū   evamāhaṃsu  adhammavādī  devadatto
avinayavādī  devadatto  kathaṃ  hi  nāma  devadatto saṅghabhedāya parakkamissati
cakkabhedāyāti  .  evaṃ  vutte  kokāliko  kaṭamorakatissako khaṇḍadeviyā
putto  samuddadatto  te  bhikkhū  etadavocuṃ  mā āyasmanto evaṃ avacuttha
dhammavādī   devadatto   vinayavādī   devadatto   amhākañca   devadatto
chandañca   ruciñca   ādāya  voharati  jānāti  no  bhāsati  amhākampetaṃ
khamatīti  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti
kathaṃ  hi  nāma  bhikkhū  devadattassa  saṅghabhedāya  parakkamantassa  anuvattakā
bhavissanti   vaggavādakāti   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  devadattassa
saṅghabhedāya    parakkamantassa    anuvattakā    vaggavādakāti   .   saccaṃ
bhagavāti    .   vigarahi   buddho   bhagavā   ananucchavikaṃ   bhikkhave   tesaṃ
moghapurisānaṃ   .pe.  kathaṃ  hi  nāma  te  bhikkhave moghapurisā devadattassa
saṅghabhedāya     parakkamantassa    anuvattakā    bhavissanti    vaggavādakā
Netaṃ    bhikkhave    appasannānaṃ    vā    pasādāya   .pe.   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {602.1}   tasseva  kho  pana  bhikkhussa  bhikkhū  honti  anuvattakā
vaggavādakā eko vā dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto
etaṃ  bhikkhuṃ  kiñci  avacuttha  dhammavādī  ceso  bhikkhu vinayavādī ceso bhikkhu
amhākañceso   bhikkhu   chandañca  ruciñca  ādāya  voharati  jānāti  no
bhāsati   amhākampetaṃ  khamatīti  .  te  bhikkhū  bhikkhūhi  evamassu  vacanīyā
mā  āyasmanto  evaṃ  avacuttha  na  ceso  bhikkhu  dhammavādī  na  ceso
bhikkhu     vinayavādī    mā    āyasmantānampi    saṅghabhedo    ruccittha
sametāyasmantānaṃ  saṅghena  samaggo  hi  saṅgho  sammodamāno avivadamāno
ekuddeso   phāsu  viharatīti  .  evañca  te  bhikkhū  bhikkhūhi  vuccamānā
tatheva   paggaṇheyyuṃ   te   bhikkhū   bhikkhūhi   yāvatatiyaṃ   samanubhāsitabbā
tassa  paṭinissaggāya  .  yāvatatiyañce  samanubhāsiyamānā  taṃ paṭinissajjeyyuṃ
iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ saṅghādisesoti.
     [603]   Tasseva   kho  panāti  tassa  saṅghabhedakassa  bhikkhuno .
Bhikkhū   hontīti   aññe   bhikkhū   honti   .   anuvattakāti   yaṃdiṭṭhiko
hoti  yaṃkhantiko  yaṃruciko  tepi  taṃdiṭṭhikā  honti  taṃkhantikā  taṃrucikā .
Vaggavādakāti   tassa   vaṇṇāya   pakkhāya  ṭhitā  honti  .  eko  vā
dve   vā  tayo  vāti  eko  vā  hoti  dve  vā  tayo  vā  te
evaṃ   vadeyyuṃ  mā  āyasmanto  etaṃ  bhikkhuṃ  kiñci  avacuttha  dhammavādī
Ceso   bhikkhu   vinayavādī   ceso  bhikkhu  amhākañceso  bhikkhu  chandañca
ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti.



             The Pali Tipitaka in Roman Character Volume 1 page 400-407. https://84000.org/tipitaka/read/roman_item.php?book=1&item=594&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=594&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=592&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=592&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=592              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]