ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [611]   So  bhikkhūti  yo  so  dubbacajātiko  bhikkhu  .  bhikkhūhīti
aññehi   bhikkhūhi   .   ye  passanti  ye  suṇanti  tehi  vattabbo  mā
āyasmā   attānaṃ   avacanīyaṃ   akāsi   vacanīyameva   āyasmā  attānaṃ
karotu    āyasmāpi   bhikkhū   vadetu   sahadhammena   bhikkhūpi   āyasmantaṃ
vakkhanti   sahadhammena   evaṃ   saṃvaḍḍhā  hi  tassa  bhagavato  parisā  yadidaṃ
aññamaññavacanena    aññamaññavuṭṭhāpanenāti    .    dutiyampi    vattabbo
tatiyampi   vattabbo   .   sace   paṭinissajjati  iccetaṃ  kusalaṃ  no  ce
paṭinissajjati   āpatti   dukkaṭassa   .   sutvā   na   vadanti   āpatti
dukkaṭassa   .   so   bhikkhu   saṅghamajjhaṃpi   ākaḍḍhitvā   vattabbo  mā
āyasmā   attānaṃ   avacanīyaṃ   akāsi   vacanīyameva   āyasmā  attānaṃ
karotu    āyasmāpi   bhikkhū   vadetu   sahadhammena   bhikkhūpi   āyasmantaṃ
vakkhanti   sahadhammena   evaṃ   saṃvaḍḍhā  hi  tassa  bhagavato  parisā  yadidaṃ
Aññamaññavacanena    aññamaññavuṭṭhāpanenāti    .    dutiyampi    vattabbo
tatiyampi   vattabbo   .   sace   paṭinissajjati  iccetaṃ  kusalaṃ  no  ce
paṭinissajjati āpatti dukkaṭassa.
     [612]   So   bhikkhu   samanubhāsitabbo  .  evañca  pana  bhikkhave
samanubhāsitabbo. Byattena bhikkhunā baṭibalena saṅgho ñāpetabbo
     {612.1}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati.
Yadi   saṅghassa   pattakallaṃ  saṅgho  itthannāmaṃ  bhikkhuṃ  samanubhāseyya  tassa
vatthussa paṭinissaggāya. Esā ñatti.
     {612.2}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati.
Saṅgho   itthannāmaṃ   bhikkhuṃ  samanubhāsati  tassa  vatthussa  paṭinissaggāya .
Yassāyasmato   khamati  itthannāmassa  bhikkhuno  samanubhāsanā  tassa  vatthussa
paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {612.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu   me   bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  bhikkhūhi  sahadhammikaṃ
vuccamāno  attānaṃ  avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati. Saṅgho
itthannāmaṃ  bhikkhuṃ  samanubhāsati  tassa  vatthussa paṭinissaggāya. Yasmāyasmato
khamati   itthannāmassa  bhikkhuno  samanubhāsanā  tassa  vatthussa  paṭinissaggāya
So tuṇhassa yassa nakkhamati so bhāseyya.
     {612.4}  Samanubhaṭṭho  saṅghena  itthannāmo  bhikkhu  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [613]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā   paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [614]    Dhammakamme    dhammakammasaññī   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematiko   nappaṭinissajjati   āpatti
saṅghādisesassa     .    dhammakamme    adhammakammasaññī    nappaṭinissajjati
āpatti    saṅghādisesassa    .   adhammakamme   dhammakammasaññī   āpatti
dukkaṭassa  .  adhammakamme  vematiko  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
     [615]   Anāpatti  asamanubhāsantassa  paṭinissajjantassa  ummattakassa
ādikammikassāti.
                                Dvādasamasaṅghādisesaṃ niṭṭhitaṃ.
                                               ----------
                                       Terasamasaṅghādisesaṃ
     [616]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  assajipunabbasukā
nāma  kiṭāgirismiṃ  āvāsikā  honti  alajjino  pāpabhikkhū . Te evarūpaṃ
anācāraṃ   ācaranti   mālāvacchaṃ   ropentipi   ropāpentipi  siñcantipi
siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ   karontipi   kārāpentipi   ubhatovaṇṭikamālaṃ  karontipi
kārāpentipi    mañjarikaṃ   karontipi   kārāpentipi   vidhutikaṃ   karontipi
kārāpentipi  vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi
uracchadaṃ karontipi kārāpentipi.
     {616.1}  Te  kulitthīnaṃ kuladhītānaṃ kulakumārikānaṃ kulasuṇhānaṃ kuladāsīnaṃ
ekatovaṇṭikamālaṃ    harantipi    harāpentipi   ubhatovaṇṭikamālaṃ   harantipi
harāpentipi  mañjārikaṃ  harantipi  harāpentipi  vidhutikaṃ  harantipi harāpentipi
vaṭaṃsakaṃ   harantipi   harāpentipi   āveḷaṃ  harantipi  harāpentipi  uracchadaṃ
harantipi  harāpentipi  .  te  kulitthīhi  kuladhītāhi  kulakumārīhi  kulasuṇhāhi
kuladāsīhi  saddhiṃ  ekabhājanepi  bhuñjanti  ekathālakepi  pivanti ekāsanepi
nisīdanti  ekamañcepi  tuvaṭṭenti  ekattharaṇāpi  tuvaṭṭenti ekapāvuraṇāpi
tuvaṭṭenti    ekattharaṇapāvuraṇāpi    tuvaṭṭenti    vikālepi    bhuñjanti
majjaṃpi    pivanti   mālāgandhavilepanaṃpi   dhārenti   naccantipi   gāyantipi
Vādentipi   lāsentipi   naccantiyāpi   naccanti   naccantiyāpi   gāyanti
naccantiyāpi   vādenti   naccantiyāpi   lāsenti   gāyantiyāpi  naccanti
gāyantiyāpi   gāyanti   gāyantiyāpi   vādenti   gāyantiyāpi  lāsenti
vādentiyāpi   naccanti   vādentiyāpi  gāyanti  vādentiyāpi  vādenti
vādentiyāpi   lāsenti   lāsentiyāpi  naccanti  lāsentiyāpi  gāyanti
lāsentiyāpi   vādenti   lāsentiyāpi   lāsenti   aṭṭhapadepi  kīḷanti
dasapadepi   kīḷanti   ākāsepi  kīḷanti  parihārapathepi  kīḷanti  santikāyapi
kīḷanti   khalikāyapi  kīḷanti  ghaṭikāyapi  1-  kīḷanti  salākahatthenapi  kīḷanti
akkhenapi  kīḷanti  paṅkacīrenapi  2-  kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi
kīḷanti   ciṅgulakenapi   kīḷanti   pattāḷhakenapi  kīḷanti  rathakenapi  kīḷanti
dhanukenapi  kīḷanti  akkharikāyapi  kīḷanti  manesikāyapi  kīḷanti  yathāvajjenapi
kīḷanti  hatthismimpi  sikkhanti  assasmimpi  sikkhanti rathasmimpi sikkhanti
dhanusmimpi   sikkhanti   tharusmimpi   sikkhanti   hatthissapi   purato  dhāvanti
assassapi  purato  dhāvanti  rathassapi  purato  dhāvanti dhāvantipi ādhāvantipi
usseḷhentipi   apphoṭentipi   3-   nibbujjhantipi   muṭṭhīhipi  yujjhanti
raṅgamajjhepi  saṅghāṭiṃ  pattharitvā  naccantiṃ  4- evaṃ vadenti 5- idha bhagini
naccassūti nalāṭikaṃpi denti vividhampi anācāraṃ ācaranti.
     [617]  Tena  kho  pana  samayena aññataro bhikkhu kāsīsu vassaṃ vuttho
@Footnote: 1 Yu. Ma. Rā. ghaṭikenapi. 2 Yu. Ma. paṅgacīrenapi.
@3 Yu. appoṭhentipi. 4 Yu. naccakiṃ. 5 Yu. Ma. Rā. vadanti.
Sāvatthiṃ   gacchanto   bhagavantaṃ   dassanāya   yena   kiṭāgiri  tadavasari .
Athakho   so   bhikkhu  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  kiṭāgiriṃ
piṇḍāya   pāvisi   pāsādikena   abhikkantena   paṭikkantena  ālokitena
vilokitena   sammiñjitena  pasāritena  okkhittacakkhu  iriyāpathasampanno .
Manussā   taṃ   bhikkhuṃ   passitvā   evamāhaṃsu   kvāyaṃ   abalabalo   viya
mandamando    viya    bhākuṭikabhākuṭiko    viya   ko   imassa   upagatassa
piṇḍakaṃpi    dassati    amhākaṃ   pana   ayyā   assajipunabbasukā   saṇhā
sakhilā   sukhasambhāsā   mihitapubbaṅgamā   ehisvāgatavādino   abbhākuṭikā
uttānamukhā pubbabhāsino tesaṃ kho nāma piṇḍo dātabboti.
     {617.1}  Addasā  kho  aññataro  upāsako  taṃ  bhikkhuṃ kiṭāgirismiṃ
piṇḍāya  carantaṃ  disvāna  yena  so  bhikkhu  tenupasaṅkami  upasaṅkamitvā taṃ
bhikkhuṃ   abhivādetvā   etadavoca   api  bhante  piṇḍo  labbhatīti  .  na
kho   āvuso   piṇḍo  labbhatīti  .  ehi  bhante  gharaṃ  gamissāmāti .
Athakho   so   upāsako  taṃ  bhikkhuṃ  gharaṃ  netvā  bhojetvā  etadavoca
kahaṃ  bhante  ayyo  gamissatīti  .  sāvatthiṃ  kho  ahaṃ  āvuso  gamissāmi
bhagavantaṃ   dassanāyāti  .  tenahi  bhante  mama  vacanena  bhagavato  pāde
sirasā   vanda   evañca   vadehi   duṭṭho  bhante  kiṭāgirismiṃ  āvāso
assajipunabbasukā   nāma   kiṭāgirismiṃ   āvāsikā   alajjino   pāpabhikkhū
te   evarūpaṃ  anācāraṃ  ācaranti  mālāvacchaṃ  ropentipi  ropāpentipi
siñcantipi    siñcāpentipi    ocinantipi    ocināpentipi    ganthentipi
Ganthāpentipi       ekatovaṇṭikamālaṃ      karontipi      kārāpentipi
ubhatovaṇṭikamālaṃ   karontipi   kārāpentipi   .pe.   vividhampi  anācāraṃ
ācaranti   yepi   te  bhante  manussā  pubbe  saddhā  ahesuṃ  pasannā
tepi   etarahi   assaddhā   appasannā   yānipi  tāni  saṅghassa  pubbe
dānapathāni   tānipi   etarahi   upacchinnāni   riñcanti   pesalā   bhikkhū
nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ  bhikkhū  pahiṇeyya
yathāyaṃ   kiṭāgirismiṃ   āvāso   saṇṭhaheyyāti   .   evamāvusoti  kho
so   bhikkhu   tassa   upāsakassa   paṭissutvā  1-  yena  sāvatthī  tena
pakkāmi    anupubbena    yena    sāvatthī    jetavanaṃ    anāthapiṇḍikassa
ārāmo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.



             The Pali Tipitaka in Roman Character Volume 1 page 412-418. https://84000.org/tipitaka/read/roman_item.php?book=1&item=611&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=611&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=609&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=609&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=609              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]