ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                       Terasamasaṅghādisesaṃ
     [616]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  assajipunabbasukā
nāma  kiṭāgirismiṃ  āvāsikā  honti  alajjino  pāpabhikkhū . Te evarūpaṃ
anācāraṃ   ācaranti   mālāvacchaṃ   ropentipi   ropāpentipi  siñcantipi
siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ   karontipi   kārāpentipi   ubhatovaṇṭikamālaṃ  karontipi
kārāpentipi    mañjarikaṃ   karontipi   kārāpentipi   vidhutikaṃ   karontipi
kārāpentipi  vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi
uracchadaṃ karontipi kārāpentipi.
     {616.1}  Te  kulitthīnaṃ kuladhītānaṃ kulakumārikānaṃ kulasuṇhānaṃ kuladāsīnaṃ
ekatovaṇṭikamālaṃ    harantipi    harāpentipi   ubhatovaṇṭikamālaṃ   harantipi
harāpentipi  mañjārikaṃ  harantipi  harāpentipi  vidhutikaṃ  harantipi harāpentipi
vaṭaṃsakaṃ   harantipi   harāpentipi   āveḷaṃ  harantipi  harāpentipi  uracchadaṃ
harantipi  harāpentipi  .  te  kulitthīhi  kuladhītāhi  kulakumārīhi  kulasuṇhāhi
kuladāsīhi  saddhiṃ  ekabhājanepi  bhuñjanti  ekathālakepi  pivanti ekāsanepi
nisīdanti  ekamañcepi  tuvaṭṭenti  ekattharaṇāpi  tuvaṭṭenti ekapāvuraṇāpi
tuvaṭṭenti    ekattharaṇapāvuraṇāpi    tuvaṭṭenti    vikālepi    bhuñjanti
majjaṃpi    pivanti   mālāgandhavilepanaṃpi   dhārenti   naccantipi   gāyantipi
Vādentipi   lāsentipi   naccantiyāpi   naccanti   naccantiyāpi   gāyanti
naccantiyāpi   vādenti   naccantiyāpi   lāsenti   gāyantiyāpi  naccanti
gāyantiyāpi   gāyanti   gāyantiyāpi   vādenti   gāyantiyāpi  lāsenti
vādentiyāpi   naccanti   vādentiyāpi  gāyanti  vādentiyāpi  vādenti
vādentiyāpi   lāsenti   lāsentiyāpi  naccanti  lāsentiyāpi  gāyanti
lāsentiyāpi   vādenti   lāsentiyāpi   lāsenti   aṭṭhapadepi  kīḷanti
dasapadepi   kīḷanti   ākāsepi  kīḷanti  parihārapathepi  kīḷanti  santikāyapi
kīḷanti   khalikāyapi  kīḷanti  ghaṭikāyapi  1-  kīḷanti  salākahatthenapi  kīḷanti
akkhenapi  kīḷanti  paṅkacīrenapi  2-  kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi
kīḷanti   ciṅgulakenapi   kīḷanti   pattāḷhakenapi  kīḷanti  rathakenapi  kīḷanti
dhanukenapi  kīḷanti  akkharikāyapi  kīḷanti  manesikāyapi  kīḷanti  yathāvajjenapi
kīḷanti  hatthismimpi  sikkhanti  assasmimpi  sikkhanti rathasmimpi sikkhanti
dhanusmimpi   sikkhanti   tharusmimpi   sikkhanti   hatthissapi   purato  dhāvanti
assassapi  purato  dhāvanti  rathassapi  purato  dhāvanti dhāvantipi ādhāvantipi
usseḷhentipi   apphoṭentipi   3-   nibbujjhantipi   muṭṭhīhipi  yujjhanti
raṅgamajjhepi  saṅghāṭiṃ  pattharitvā  naccantiṃ  4- evaṃ vadenti 5- idha bhagini
naccassūti nalāṭikaṃpi denti vividhampi anācāraṃ ācaranti.
     [617]  Tena  kho  pana  samayena aññataro bhikkhu kāsīsu vassaṃ vuttho
@Footnote: 1 Yu. Ma. Rā. ghaṭikenapi. 2 Yu. Ma. paṅgacīrenapi.
@3 Yu. appoṭhentipi. 4 Yu. naccakiṃ. 5 Yu. Ma. Rā. vadanti.
Sāvatthiṃ   gacchanto   bhagavantaṃ   dassanāya   yena   kiṭāgiri  tadavasari .
Athakho   so   bhikkhu  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  kiṭāgiriṃ
piṇḍāya   pāvisi   pāsādikena   abhikkantena   paṭikkantena  ālokitena
vilokitena   sammiñjitena  pasāritena  okkhittacakkhu  iriyāpathasampanno .
Manussā   taṃ   bhikkhuṃ   passitvā   evamāhaṃsu   kvāyaṃ   abalabalo   viya
mandamando    viya    bhākuṭikabhākuṭiko    viya   ko   imassa   upagatassa
piṇḍakaṃpi    dassati    amhākaṃ   pana   ayyā   assajipunabbasukā   saṇhā
sakhilā   sukhasambhāsā   mihitapubbaṅgamā   ehisvāgatavādino   abbhākuṭikā
uttānamukhā pubbabhāsino tesaṃ kho nāma piṇḍo dātabboti.
     {617.1}  Addasā  kho  aññataro  upāsako  taṃ  bhikkhuṃ kiṭāgirismiṃ
piṇḍāya  carantaṃ  disvāna  yena  so  bhikkhu  tenupasaṅkami  upasaṅkamitvā taṃ
bhikkhuṃ   abhivādetvā   etadavoca   api  bhante  piṇḍo  labbhatīti  .  na
kho   āvuso   piṇḍo  labbhatīti  .  ehi  bhante  gharaṃ  gamissāmāti .
Athakho   so   upāsako  taṃ  bhikkhuṃ  gharaṃ  netvā  bhojetvā  etadavoca
kahaṃ  bhante  ayyo  gamissatīti  .  sāvatthiṃ  kho  ahaṃ  āvuso  gamissāmi
bhagavantaṃ   dassanāyāti  .  tenahi  bhante  mama  vacanena  bhagavato  pāde
sirasā   vanda   evañca   vadehi   duṭṭho  bhante  kiṭāgirismiṃ  āvāso
assajipunabbasukā   nāma   kiṭāgirismiṃ   āvāsikā   alajjino   pāpabhikkhū
te   evarūpaṃ  anācāraṃ  ācaranti  mālāvacchaṃ  ropentipi  ropāpentipi
siñcantipi    siñcāpentipi    ocinantipi    ocināpentipi    ganthentipi
Ganthāpentipi       ekatovaṇṭikamālaṃ      karontipi      kārāpentipi
ubhatovaṇṭikamālaṃ   karontipi   kārāpentipi   .pe.   vividhampi  anācāraṃ
ācaranti   yepi   te  bhante  manussā  pubbe  saddhā  ahesuṃ  pasannā
tepi   etarahi   assaddhā   appasannā   yānipi  tāni  saṅghassa  pubbe
dānapathāni   tānipi   etarahi   upacchinnāni   riñcanti   pesalā   bhikkhū
nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ  bhikkhū  pahiṇeyya
yathāyaṃ   kiṭāgirismiṃ   āvāso   saṇṭhaheyyāti   .   evamāvusoti  kho
so   bhikkhu   tassa   upāsakassa   paṭissutvā  1-  yena  sāvatthī  tena
pakkāmi    anupubbena    yena    sāvatthī    jetavanaṃ    anāthapiṇḍikassa
ārāmo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     [618]   Āciṇṇaṃ   kho  panetaṃ  buddhānaṃ  bhagavantānaṃ  āgantukehi
bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho  bhagavā  taṃ  bhikkhuṃ  etadavoca
kacci   bhikkhu   khamanīyaṃ   kacci   yāpanīyaṃ   kacci   appakilamathena  addhānaṃ
āgato   kuto   ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   appakilamathena   cāhaṃ   bhante  addhānaṃ  āgato  idhāhaṃ  bhante
kāsīsu   vassaṃ   vuttho   sāvatthiṃ  āgacchanto  bhagavantaṃ  dassanāya  yena
kiṭāgiri    tadavasariṃ    athakhvāhaṃ    bhante    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   kiṭāgiriṃ   piṇḍāya   pāvisiṃ   addasā  kho  maṃ  bhante
@Footnote: 1 ito paraṃ yuropiyapotthake uṭṭhāyāsanāti dissati.
Aññataro   upāsako   kiṭāgirismiṃ   piṇḍāya   carantaṃ   disvāna  yenāhaṃ
tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā  etadavoca  api  bhante
piṇḍo   labbhatīti   na   kho   āvuso   piṇḍo   labbhatīti  ehi  bhante
gharaṃ   gamissāmāti   athakho   bhante   so   upāsako  maṃ  gharaṃ  netvā
bhojetvā   etadavoca   kahaṃ   bhante   ayyo  gamissatīti  sāvatthiṃ  kho
ahaṃ   āvuso   gamissāmi   bhagavantaṃ   dassanāyāti   tenahi  bhante  mama
vacanena   bhagavato  pāde  sirasā  vanda  evañca  vadehi  duṭṭho  bhante
kiṭāgirismiṃ   āvāso   assajipunabbasukā   nāma   kiṭāgirismiṃ  āvāsikā
alajjino   pāpabhikkhū   te   evarūpaṃ   anācāraṃ   ācaranti  mālāvacchaṃ
ropentipi   ropāpentipi   siṃñcantipi   siñcāpentipi   .pe.   vividhampi
anācāraṃ   ācaranti  yepi  te  bhante  manussā  pubbe  saddhā  ahesuṃ
pasannā   tepi   etarahi   assaddhā  appasannā  yānipi  tāni  saṅghassa
pubbe   dānapathāni   tānipi   etarahi   upacchinnāni   riñcanti  pesalā
bhikkhū    nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ   bhikkhū
pahiṇeyya   yathāyaṃ   kiṭāgirismiṃ   āvāso   saṇṭhaheyyāti   tato   ahaṃ
bhagavā āgacchāmīti.
     [619]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi  saccaṃ  kira  bhikkhave  assajipunabbasukā
nāma    kiṭāgirismiṃ   āvāsikā   alajjino   pāpabhikkhū   te   evarūpaṃ
anācāraṃ ācaranti
     {619.1}    mālāvacchaṃ    ropentipi   ropāpentipi   siñcantipi
Siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ   karontipi   kārāpentipi   ubhatovaṇṭikamālaṃ  karontipi
kārāpentipi    mañjarikaṃ   karontipi   kārāpentipi   vidhutikaṃ   karontipi
kārāpentipi    vaṭaṃsakaṃ   karontipi   kārāpentipi   āveḷaṃ   karontipi
kārāpentipi  uracchadaṃ  karontipi  kārāpentipi  .pe.  vividhampi anācāraṃ
ācaranti  yepi  te 1- manussā pubbe saddhā ahesuṃ pasannā tepi etarahi
assaddhā   appasannā  yānipi  tāni  saṅghassa  pubbe  dānapathāni  tānipi
etarahi   upacchinnāni   riñcanti  pesalā  bhikkhū  nivasanti  pāpabhikkhūti .
Saccaṃ bhagavāti.
     {619.2}   Vigarahi   buddho   bhagavā   ananucchavikaṃ  bhikkhave  tesaṃ
moghapurisānaṃ   .pe.   kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  evarūpaṃ
anācāraṃ    ācarissanti    mālāvacchaṃ   ropessantipi   ropāpessantipi
siñcissantipi     siñcāpessantipi     ocinissantipi     ocināpessantipi
ganthissantipi      ganthāpessantipi      ekatovaṇṭikamālaṃ     karissantipi
kārāpessantipi   ubhatovaṇṭikamālaṃ   karissantipi  kārāpessantipi  mañjarikaṃ
karissantipi   kārāpessantipi  vidhutikaṃ  karissantipi  kārāpessantipi  vaṭaṃsakaṃ
karissantipi    kārāpessantipi    āveḷaṃ   karissantipi   kārāpessantipi
uracchadaṃ  karissantipi  kārāpessantipi  te  kulitthīnaṃ  kuladhītānaṃ  kulakumārīnaṃ
kulasuṇhānaṃ    kuladāsīnaṃ   ekatovaṇṭikamālaṃ   harissantipi   harāpessantipi
ubhatovaṇṭikamālaṃ    harissantipi    harāpessantipi    mañjarikaṃ   harissantipi
@Footnote: 1 ito paraṃ Yu. Ma. Rā. potthakesu bhikkhaveti pāṭho paññāyati.
Harāpessantipi   vidhutikaṃ   harissantipi   harāpessantipi  vaṭaṃsakaṃ  harissantipi
harāpessantipi   āveḷaṃ  harissantipi  harāpessantipi  uracchadaṃ  harissantipi
harāpessantipi
     {619.3}    te   kulitthīhi   kuladhītāhi   kulakumārīhi   kulasuṇhāhi
kuladāsīhi   saddhiṃ   ekabhājanepi   bhuñjissanti   ekathālakepi   pivissanti
ekāsanepi    nisīdissanti    ekamañcepi   tuvaṭṭessanti   ekattharaṇāpi
tuvaṭṭessanti     ekapāvuraṇāpi    tuvaṭṭessanti    ekattharaṇapāvuraṇāpi
tuvaṭṭessanti
     {619.4}  vikālepi  bhuñjissanti majjaṃpi pivissanti mālāgandhavilepanaṃpi
dhāressanti    naccissantipi   gāyissantipi   vādessantipi   lāsessantipi
naccantiyāpi     naccissanti    naccantiyāpi    gāyissanti    naccantiyāpi
vādessanti    naccantiyāpi    lāsessanti    gāyantiyāpi    naccissanti
gāyantiyāpi    gāyissanti    gāyantiyāpi    vādessanti    gāyantiyāpi
lāsessanti    vādentiyāpi    naccissanti    vādentiyāpi   gāyissanti
vādentiyāpi   vādessanti   vādentiyāpi   lāsessanti   lāsentiyāpi
naccissanti    lāsentiyāpi    gāyissanti    lāsentiyāpi   vādessanti
lāsentiyāpi lāsessanti
     {619.5}   aṭṭhapadepi  kīḷissanti  dasapadepi  kīḷissanti  ākāsepi
kīḷissanti      parihārapathepi     kīḷissanti     santikāyapi     kīḷissanti
khalikāyapi   kīḷissanti   ghaṭikāyapi   kīḷissanti   salākahatthenapi   kīḷissanti
akkhenapi    kīḷissanti   paṅkacīrenapi   kīḷissanti   vaṅkakenapi   kīḷissanti
mokkhacikāyapi    kīḷissanti    ciṅgulakenapi    kīḷissanti    pattāḷhakenapi
kīḷissanti    rathakenapi    kīḷissanti   dhanukenapi   kīḷissanti   akkharikāyapi
Kīḷissanti manesikāyapi kīḷissanti yathāvajjenapi kīḷissanti
     {619.6}    hatthismimpi    sikkhissanti    assasmimpi   sikkhissanti
rathasmimpi  sikkhissanti  dhanusmimpi  sikkhissanti tharusmimpi sikkhissanti
hatthissapi   purato   dhāvissanti   assassapi   purato  dhāvissanti  rathassapi
purato    dhāvissanti    dhāvissantipi   ādhāvissantipi   usseḷhessantipi
apphoṭessantipi     1-     nibbujjhissantipi     muṭṭhīhipi    yujjhissanti
raṅgamajjhepi   saṅghāṭiṃ   pattharitvā   naccantiṃ  evaṃ  vakkhanti  idha  bhagini
naccassūti   nalāṭikaṃpi   dassanti   vividhampi   anācāraṃ  ācarissanti  netaṃ
bhikkhave appasannānaṃ vā pasādāya .pe. Aññathattāyāti.
     [620]   Athakho   bhagavā  assajipunabbasuke  bhikkhū  anekapariyāyena
vigarahitvā   dhammiṃ  kathaṃ  katvā  sāriputtamoggallāne  āmantesi  gacchatha
tumhe  sāriputtā  kiṭāgiriṃ  gantvā  assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā
pabbājanīyakammaṃ karotha tumhākaṃ ete saddhivihārikāti.
     {620.1}  Kathaṃ  mayaṃ  bhante  assajipunabbasukānaṃ  bhikkhūnaṃ kiṭāgirismā
pabbājanīyakammaṃ  karoma  caṇḍā te bhikkhū pharusāti. Tenahi tumhe sāriputtā
bahukehi  bhikkhūhi  saddhiṃ  gacchathāti. Evaṃ bhanteti kho sāriputtamoggallānā
bhagavato paccassosuṃ.
     [621]  Evañca  pana  bhikkhave  kātabbaṃ  .  paṭhamaṃ assajipunabbasukā
bhikkhū    codetabbā    codetvā   sāretabbā   sāretvā   āpatti
@Footnote: 1 Yu. appoṭhissanti.
Ropetabbā   āpattiṃ   ropetvā  byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {621.1}  suṇātu  me  bhante  saṅgho  ime assajipunabbasukā bhikkhū
kuladūsakā  pāpasamācārā  .  imesaṃ  pāpakā  samācārā  dissanti  ceva
suyyanti  ca  kulāni  ca  imehi  duṭṭhāni  dissanti  ceva  suyyanti  ca .
Yadi   saṅghassa   pattakallaṃ  saṅgho  assajipunabbasukānaṃ  bhikkhūnaṃ  kiṭāgirismā
pabbājanīyakammaṃ   kareyya   nāssajipunabbasukehi   1-   bhikkhūhi  kiṭāgirismiṃ
vatthabbanti. Esā ñatti.
     {621.2} Suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā
pāpasamācārā  .  imesaṃ  pāpakā  samācārā  dissanti  ceva suyyanti ca
kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ
bhikkhūnaṃ   kiṭāgirismā   pabbājanīyakammaṃ  karoti  nāssajipunabbasukehi  bhikkhūhi
kiṭāgirismiṃ    vatthabbanti   .   yassāyasmato   khamati   assajipunabbasukānaṃ
bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammassa    karaṇaṃ   nāssajipunabbasukehi
bhikkhūhi   kiṭāgirismiṃ   vatthabbanti   so   tuṇhassa   yassa   nakkhamati  so
bhāseyya.
     {621.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi. Suṇātu me bhante saṅgho .pe. So bhāseyya.
     {621.4}   Kataṃ   saṅghena  assajipunabbasukānaṃ  bhikkhūnaṃ  kiṭāgirismā
pabbājanīyakammaṃ       nāssajipunabbasukehi       bhikkhūhi       kiṭāgirismiṃ
vatthabbanti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
@Footnote: 1 yebhuyyena padacchedo kato.
     [622]   Athakho   sāriputtamoggallānappamukho  bhikkhusaṅgho  kiṭāgiriṃ
gantvā    assajipunabbasukānaṃ    bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammaṃ
akāsi   nāssajipunabbasukehi   bhikkhūhi   kiṭāgirismiṃ   vatthabbanti   .  te
saṅghena   pabbājanīyakammakatā   na   sammā  vattanti  na  lomaṃ  pātenti
na   netthāraṃ   vattanti   na   bhikkhū  khamāpenti  akkosanti  paribhāsanti
chandagāmitā   dosagāmitā  mohagāmitā  bhayagāmitā  pāpenti  pakkamantipi
vibbhamantipi  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti khīyanti
vipācenti   kathaṃ  hi  nāma  assajipunabbasukā  bhikkhū  saṅghena  pabbājanīya-
kammakatā   na  sammā  vattissanti  na  lomaṃ  pātessanti  na  netthāraṃ
vattissanti    na    bhikkhū   khamāpessanti   akkosissanti   paribhāsissanti
chandagāmitā    dosagāmitā    mohagāmitā    bhayagāmitā    pāpessanti
pakkamissantipi vibbhamissantipīti.
     [623]  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
bhikkhū     paṭipucchi    saccaṃ    kira    bhikkhave   assajipunabbasukā   bhikkhū
saṅghena     pabbājanīyakammakatā     na     sammā    vattanti    .pe.
Vibbhamantipīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
bhikkhave   tesaṃ   moghapurisānaṃ   .pe.   kathaṃ   hi   nāma  te  bhikkhave
moghapurisā    saṅghena    pabbājanīyakammakatā    na   sammā   vattissanti
.pe.   vibbhamissantipi   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {623.1}  bhikkhu  paneva  aññataraṃ  gāmaṃ  vā  nigamaṃ vā upanissāya
viharati   kuladūsako   pāpasamācāro   .  tassa  kho  pāpakā  samācārā
dissanti  ceva  suyyanti  ca  kulāni  ca tena duṭṭhāni dissanti ceva suyyanti
ca   .  so  bhikkhu  bhikkhūhi  evamassa  vacanīyo  āyasmā  kho  kuladūsako
pāpasamācāro   āyasmato   kho   pāpakā   samācārā  dissanti  ceva
suyyanti   ca   kulāni   cāyasmatā   duṭṭhāni   dissanti   ceva  suyyanti
ca   pakkamatāyasmā   imamhā   āvāsā   alante  idha  vāsenāti .
Evañca   so   bhikkhu   bhikkhūhi   vuccamāno   te  bhikkhū  evaṃ  vadeyya
chandagāmino   ca   bhikkhū   dosagāmino  ca  bhikkhū  mohagāmino  ca  bhikkhū
bhayagāmino   ca   bhikkhū   tādisikāya   āpattiyā   ekaccaṃ  pabbājenti
ekaccaṃ   na   pabbājentīti   .  so  bhikkhu  bhikkhūhi  evamassa  vacanīyo
mā   āyasmā   evaṃ   avaca  na  ca  bhikkhū  chandagāmino  na  ca  bhikkhū
dosagāmino   na   ca   bhikkhū   mohagāmino   na   ca  bhikkhū  bhayagāmino
āyasmā   kho   kuladūsako   pāpasamācāro   āyasmato   kho  pāpakā
samācārā   dissanti   ceva   suyyanti   ca  kulāni  cāyasmatā  duṭṭhāni
dissanti    ceva    suyyanti   ca   pakkamatāyasmā   imamhā   āvāsā
alante   idha   vāsenāti   .  evañca  so  bhikkhu  bhikkhūhi  vuccamāno
tatheva   paggaṇheyya   so   bhikkhu   bhikkhūhi   yāvatatiyaṃ   samanubhāsitabbo
tassa  paṭinissaggāya  .  yāvatatiyañce  samanubhāsiyamāno  taṃ paṭinissajjeyya
Iccetaṃ kusalaṃ no ce paṭinissajjeyya saṅghādisesoti.
     [624]  Bhikkhu  paneva  aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi nigamopi
nagaraṃpi  gāmo  ceva  nigamo  ca  .  upanissāya  viharatīti  tattha paṭibaddhā
honti        cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā      .
Kulaṃ    nāma    cattāri    kulāni   khattiyakulaṃ   brāhmaṇakulaṃ   vessakulaṃ
suddakulaṃ  .  kuladūsakoti  kulāni  dūseti  pupphena  vā  phalena vā cuṇṇena
vā  mattikāya  vā  dantakaṭṭhena  vā  veḷunā  1-  vā  vejjikāya vā
jaṅghapesanikena  vā  .  pāpasamācāroti  mālāvacchaṃ ropetipi ropāpetipi
siñcatipi siñcāpetipi ocinātipi ocināpetipi ganthetipi ganthāpetipi.
     [625]  Dissanti  ceva  suyyanti  cāti  ye  sammukhā  te passanti
ye   tirokkhā   te   suṇanti   .  kulāni  ca  tena  duṭṭhānīti  pubbe
saddhā    hutvā   taṃ   āgamma   assaddhā   honti   pasannā   hutvā
appasannā   honti   .   dissanti   ceva  suyyanti  cāti  ye  sammukhā
te passanti ye tirokkhā te suṇanti.
     [626]   So   bhikkhūti   yo   so  kuladūsako  bhikkhu  .  bhikkhūhīti
aññehi   bhikkhūhi   .   ye   passanti   ye   suṇanti   tehi  vattabbo
āyasmā   kho   kuladūsako   pāpasamācāro   āyasmato   kho  pāpakā
samācārā   dissanti   ceva   suyyanti   ca  kulāni  cāyasmatā  duṭṭhāni
@Footnote: 1 Yu. Ma. veḷuyā.
Dissanti    ceva    suyyanti   ca   pakkamatāyasmā   imamhā   āvāsā
alante   idha   vāsenāti   .  evañca  so  bhikkhu  bhikkhūhi  vuccamāno
te   bhikkhū   evaṃ   vadeyya   chandagāmino   ca  bhikkhū  dosagāmino  ca
bhikkhū    mohagāmino   ca   bhikkhū   bhayagāmino   ca   bhikkhū   tādisikāya
āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentīti.
     [627]   So   bhikkhūti   yo   so  kammakato  bhikkhu  .  bhikkhūhīti
aññehi   bhikkhūhi   .   ye   passanti   ye   suṇanti   tehi  vattabbo
mā   āyasmā   evaṃ   avaca  na  ca  bhikkhū  chandagāmino  na  ca  bhikkhū
dosagāmino   na   ca   bhikkhū   mohagāmino   na   ca  bhikkhū  bhayagāmino
āyasmā   kho   kuladūsako   pāpasamācāro   āyasmato   kho  pāpakā
samācārā   dissanti   ceva   suyyanti   ca  kulāni  cāyasmatā  duṭṭhāni
dissanti    ceva    suyyanti   ca   pakkamatāyasmā   imamhā   āvāsā
alante idha vāsenāti. Dutiyampi vattabbo tatiyampi vattabbo.
     {627.1}  Sace  paṭinissajjati  iccetaṃ  kusalaṃ  no ce paṭinissajjati
āpatti  dukkaṭassa  .  sutvā  na  vadanti  āpatti  dukkaṭassa. So bhikkhu
saṅghamajjhaṃpi   ākaḍḍhitvā   vattabbo   mā   āyasmā   evaṃ  avaca  na
ca   bhikkhū   chandagāmino   na   ca   bhikkhū   dosagāmino   na  ca  bhikkhū
mohagāmino   na   ca   bhikkhū   bhayagāmino   āyasmā   kho   kuladūsako
pāpasamācāro   āyasmato   kho   pāpakā   samācārā  dissanti  ceva
suyyanti   ca   kulāni   cāyasmatā  duṭṭhāni  dissanti  ceva  suyyanti  ca
Pakkamatāyasmā  imamhā  āvāsā  alante  idha  vāsenāti  .  dutiyampi
vattabbo   tatiyampi   vattabbo   .   sace  paṭinissajjati  iccetaṃ  kusalaṃ
no ce paṭinissajjati āpatti dukkaṭassa.
     [628]   So   bhikkhu   samanubhāsitabbo  .  evañca  pana  bhikkhave
samanubhāsitabbo   .   byattena   bhikkhunā  paṭibalena  saṅgho  ñāpetabbo
suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato
bhikkhū   chandagāmitā   dosagāmitā   mohagāmitā  bhayagāmitā  pāpeti .
So   taṃ   vatthuṃ   nappaṭinissajjati   .   yadi  saṅghassa  pattakallaṃ  saṅgho
itthannāmaṃ   bhikkhuṃ   samanubhāseyya   tassa   vatthussa   paṭinissaggāya  .
Esā   ñatti   .  suṇātu  me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
saṅghena  pabbājanīyakammakato  bhikkhū  chandagāmitā  dosagāmitā  mohagāmitā
bhayagāmitā   pāpeti   .   so   taṃ   vatthuṃ  nappaṭinissajjati  .  saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa   paṭinissaggāya  so  tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Dutiyampi   etamatthaṃ   vadāmi   .pe.   tatiyampi   etamatthaṃ   vadāmi .
Suṇātu   me   bhante   saṅgho   .pe.   so  bhāseyya  .  samanubhaṭṭho
saṅghena   itthannāmo   bhikkhu   tassa   vatthussa  paṭinissaggāya  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [629]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
Kammavācāpariyosāne    āpatti    saṅghādisesassa    .    saṅghādisesaṃ
ajjhāpajjantassa    ñattiyā    dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā
paṭippassambhanti   .   saṅghādisesoti   saṅgho   va   tassā   āpattiyā
parivāsaṃ   deti  mūlāya  paṭikassati  mānattaṃ  deti  abbheti  na  sambahulā
na  ekapuggalo  tena  vuccati  saṅghādisesoti . Tasseva āpattinikāyassa
nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.
     [630]    Dhammakamme    dhammakammasaññī   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematiko   nappaṭinissajjati   āpatti
saṅghādisesassa     .    dhammakamme    adhammakammasaññī    nappaṭinissajjati
āpatti    saṅghādisesassa    .   adhammakamme   dhammakammasaññī   āpatti
dukkaṭassa  .  adhammakamme  vematiko  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
     [631]   Anāpatti  asamanubhāsantassa  paṭinissajjantassa  ummattakassa
khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti.
                               Terasamasaṅghādisesaṃ niṭṭhitaṃ.
                                         ----------------



             The Pali Tipitaka in Roman Character Volume 1 page 415-429. https://84000.org/tipitaka/read/roman_item.php?book=1&item=616&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=616&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=614&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=614&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=614              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]