ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [632]  Uddiṭṭhā  kho  āyasmanto  terasa  saṅghādisesā  dhammā
nava   paṭhamāpattikā   cattāro   yāvatatiyakā  yesaṃ  bhikkhu  aññataraṃ  vā
aññataraṃ   vā   āpajjitvā  yāvatihaṃ  jānaṃ  paṭicchādeti  tāvatihaṃ  tena
@Footnote: 1-2 idaṃ pāṭhadvayaṃ Yu. Ma. potthakesu na dissati.
Bhikkhunā   akāmā   parivatthabbaṃ   .   parivutthaparivāsena  bhikkhunā  uttariṃ
chārattaṃ    bhikkhumānattāya    paṭipajjitabbaṃ    .    ciṇṇamānatto   bhikkhu
yattha   siyā   vīsatigaṇo   bhikkhusaṅgho  tattha  so  bhikkhu  abbhetabbo .
Ekenapi   ce   ūno   vīsatigaṇo   bhikkhusaṅgho   taṃ   bhikkhuṃ   abbheyya
so   ca   bhikkhu   anabbhito   te   ca  bhikkhū  gārayhā  .  ayaṃ  tattha
sāmīci    .   tatthāyasmante   pucchāmi   kaccittha   parisuddhā   dutiyampi
pucchāmi   kaccittha   parisuddhā   tatiyampi   pucchāmi   kaccittha   parisuddhā
parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti.
                                     Terasakaṃ niṭṭhitaṃ.
                                          ----------
                                        Tassuddānaṃ
               visaṭṭhi kāyasaṃsaggo 1-        duṭṭhullaṃ 2- attakāmañca
               sañcarittaṃ kuṭī ceva              vihāro ca amūlakaṃ
               kiñci lesañca 3- bhedo ca    tasseva anuvattakā
               dubbacaṃ kuladūsañca               saṅghādisesā terasāti 4-.
                                      --------------
@Footnote: 1 Yu. kāyasaṃsaggaṃ. 2 Yu. duṭṭhullo. 3 Yu. desañca.
@4 marammarāmaññapotthakesu tassuddānaṃ na hoti.



             The Pali Tipitaka in Roman Character Volume 1 page 429-430. https://84000.org/tipitaka/read/roman_item.php?book=1&item=632&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=632&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=630&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=630&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=630              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]