ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                     Aniyatakaṇḍaṃ
ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti.
                                    Paṭhamāniyato
     [633]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ   kulupako   hoti   bahukāni  kulāni  upasaṅkamati  .  tena  kho
pana    samayena    āyasmato    udāyissa    upaṭṭhākakulassa   kumārikā
aññatarassa   kulassa   kumārakassa   dinnā   hoti   .  athakho  āyasmā
udāyi   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   taṃ   kulaṃ
tenupasaṅkami   upasaṅkamitvā   manusse  pucchi  kahaṃ  itthannāmāti  .  te
evamāhaṃsu  dinnā  bhante  amukassa  kulassa  kumārakassāti  .  tampi  kho
kulaṃ  āyasmato  udāyissa  upaṭṭhākaṃ  hoti  .  athakho  āyasmā  udāyi
yena    taṃ   kulaṃ   tenupasaṅkami   upasaṅkamitvā   manusse   pucchi   kahaṃ
itthannāmāti   .   esayya   ovarake  nisinnāti  .  athakho  āyasmā
udāyi    yena   sā   kumārikā   tenupasaṅkami   upasaṅkamitvā   tassā
kumārikāya  saddhiṃ  eko  ekāya  raho  paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.
     [634]  Tena  kho  pana  samayena  visākhā  migāramātā  bahuputtā
hoti    bahunattā    arogaputtā    aroganattā   abhimaṅgalasammatā  .
Manussā    yaññesu    chaṇesu   ussavesu   visākhaṃ   migāramātaraṃ   paṭhamaṃ
bhojenti  .  athakho  visākhā  migāramātā  nimantitā  taṃ  kulaṃ agamāsi.
Addasā    kho    visākhā   migāramātā   āyasmantaṃ   udāyiṃ   tassā
kumārikāya  saddhiṃ  ekaṃ  ekāya  raho  paṭicchanne  āsane alaṅkammaniye
nisinnaṃ   disvāna   āyasmantaṃ   udāyiṃ  etadavoca  idaṃ  bhante  nacchannaṃ
nappaṭirūpaṃ  yaṃ  ayyo  mātugāmena  saddhiṃ  eko  ekāya raho paṭicchanne
āsane    alaṅkammaniye   nisajjaṃ   kappeti   kiñcāpi   bhante   ayyo
anatthiko   tena  dhammena  apica  dussaddhāpayā  appasannā  manussāti .
Evaṃpi   kho   āyasmā   udāyi   visākhāya   migāramātuyā  vuccamāno
nādiyi   .   athakho  visākhā  migāramātā  nikkhamitvā  bhikkhūnaṃ  etamatthaṃ
ārocesi  .  ye  te  bhikkhū  appicchā  santuṭṭhā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   udāyi  mātugāmena
saddhiṃ    eko   ekāya   raho   paṭicchanne   āsane   alaṅkammaniye
nisajjaṃ    kappessatīti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ   .pe.   saccaṃ  kira  tvaṃ  udāyi  mātugāmena  saddhiṃ  eko
ekāya   raho  paṭicchanne  āsane  alaṅkammaniye  nisajjaṃ  kappesīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisa
ananulomikaṃ   .pe.   kathaṃ   hi  nāma  tvaṃ  moghapurisa  mātugāmena  saddhiṃ
eko  ekāya  raho  paṭicchanne  āsane alaṅkammaniye nisajjaṃ kappessasi
netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {634.1}  yo  pana  bhikkhu  mātugāmena  saddhiṃ eko ekāya raho
paṭicchanne    āsane    alaṅkammaniye    nisajjaṃ    kappeyya    tamenaṃ
saddheyyavacasā    upāsikā    disvā    tiṇṇaṃ    dhammānaṃ    aññatarena
vadeyya  pārājikena  vā  saṅghādisesena  vā  pācittiyena  vā  nisajjaṃ
bhikkhu    paṭijānamāno    tiṇṇaṃ    dhammānaṃ    aññatarena    kāretabbo
pārājikena  vā  saṅghādisesena  vā  pācittiyena  vā  yena  vā  sā
saddheyyavacasā  upāsikā  vadeyya  tena  so  bhikkhu  kāretabbo . Ayaṃ
dhammo aniyatoti.
     [635]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   mātugāmo  nāma  manussitthī
na   yakkhī   na  petī  na  tiracchānagatā  antamaso  tadahujātāpi  dārikā
pageva  mahantatarī  1-  .  saddhinti ekato. Eko ekāyāti bhikkhu ceva
hoti  mātugāmo  ca  .  raho  nāma  cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nāma  na  sakkā  hoti  akkhiṃ  vā  nikhaniyamāne  bhamukaṃ
vā   ukkhipiyamāne   sīsaṃ  vā  ukkhipiyamāne  passituṃ  .  sotassa  raho
nāma   na   sakkā   hoti  pakatikathā  sotuṃ  .  paṭicchannaṃ  nāma  āsanaṃ
kuḍḍena   vā   kavāṭena   vā   kilañjena   vā   sāṇipākārena  vā
rukkhena   vā   thambhena   vā  koṭṭhaḷiyā  vā  yena  kenaci  paṭicchannaṃ
hoti   .   alaṅkammaniyeti   sakkā   hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
@Footnote: 1 Yu. Ma. Rā. mahattarī.
Nisajjaṃ   kappeyyāti   mātugāme  nisinne  bhikkhu  upanisinno  vā  hoti
upanipanno   vā   bhikkhu   nisinne   mātugāmo   upanisinno  vā  hoti
upanipanno vā ubho vā nisinnā honti ubho vā nipannā.
     [636]    Saddheyyavacasā    nāma    āgataphalā    abhisametāvinī
viññātasāsanā  .  upāsikā  nāma  buddhaṃ  saraṇaṃ  gatā  dhammaṃ  saraṇaṃ gatā
saṅghaṃ saraṇaṃ gatā. Disvāti passitvā.
     [637]   Tiṇṇaṃ   dhammānaṃ   aññatarena  vadeyya  pārājikena  vā
saṅghādisesena   vā   pācittiyena   vā   nisajjaṃ   bhikkhu  paṭijānamāno
tiṇṇaṃ  dhammānaṃ  aññatarena  kāretabbo  pārājikena  vā  saṅghādisesena
vā  pācittiyena  vā  yena  vā  sā  saddheyyavacasā  upāsikā vadeyya
tena so bhikkhu kāretabbo.
     [638]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nisinno
mātugāmassa   methunaṃ  dhammaṃ  paṭisevantoti  so  ce  1-  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nisinno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya   saccāhaṃ   nisinno   no   ca   kho  methunaṃ  dhammaṃ  paṭisevinti
nisajjāya  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho
nisinno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya  nāhaṃ  nisinno  apica  kho  nipannoti  nipajjāya  kāretabbo .
@Footnote: 1 Yu. Ma. ca.
Sā   ce   evaṃ   vadeyya  ayyo  mayā  diṭṭho  nisinno  mātugāmassa
methunaṃ    dhammaṃ    paṭisevantoti    so   ce   evaṃ   vadeyya   nāhaṃ
nisinno apica kho ṭhitoti na kāretabbo.
     [639]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nipanno
mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so   ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nipanno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya   saccāhaṃ   nipanno   no   ca   kho  methunaṃ  dhammaṃ  paṭisevinti
nipajjāya  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho
nipanno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya  nāhaṃ  nipanno  apica  kho  nisinnoti  nisajjāya  kāretabbo .
Sā   ce   evaṃ   vadeyya  ayyo  mayā  diṭṭho  nipanno  mātugāmassa
methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ  vadeyya  nāhaṃ  nipanno
apica kho ṭhitoti na kāretabbo.
     [640]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nisinno
mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nisinno   mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  evaṃ
vadeyya   saccāhaṃ   nisinno   no   ca   kho   kāyasaṃsaggaṃ  samāpajjinti
nisajjāya   kāretabbo   .pe.   nāhaṃ   nisinno  apica  kho  nipannoti
Nipajjāya   kāretabbo   .pe.   nāhaṃ   nisinno   apica   kho  ṭhitoti
na kāretabbo.
     [641]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nipanno
mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nipanno   mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  evaṃ
vadeyya   saccāhaṃ   nipanno   no   ca   kho   kāyasaṃsaggaṃ  samāpajjinti
nipajjāya   kāretabbo   .pe.   nāhaṃ   nipanno  apica  kho  nisinnoti
nisajjāya   kāretabbo   .pe.   nāhaṃ   nipanno   apica   kho  ṭhitoti
na kāretabbo.
     [642]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ  eko  ekāya  raho  paṭicchanne  āsane  alaṅkammaniye nisinnoti
so   ce  taṃ  paṭijānāti  nisajjāya  kāretabbo  .pe.  nāhaṃ  nisinno
apica   kho   nipannoti   nipajjāya   kāretabbo  .pe.  nāhaṃ  nisinno
apica kho ṭhitoti na kāretabbo.
     [643]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ  eko  ekāya  raho  paṭicchanne  āsane  alaṅkammaniye nipannoti
so   ce  taṃ  paṭijānāti  nipajjāya  kāretabbo  .pe.  nāhaṃ  nipanno
apica   kho   nisinnoti   nisajjāya   kāretabbo  .pe.  nāhaṃ  nipanno
apica kho ṭhitoti na kāretabbo.
     [644]   Aniyatoti  na  niyato  pārājikaṃ  vā  saṅghādiseso  vā
pācittiyaṃ vā.
     [645]  Gamanaṃ  paṭijānāti  nisajjaṃ  paṭijānāti  āpattiṃ  paṭijānāti
āpattiyā   kāretabbo   .   gamanaṃ   paṭijānāti  nisajjaṃ  nappaṭijānāti
āpattiṃ   paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti
nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti  nisajjāya  kāretabbo .
Gamanaṃ   paṭijānāti   nisajjaṃ   nappaṭijānāti   āpattiṃ   nappaṭijānāti  na
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ
paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  nappaṭijānāti  nisajjaṃ
nappaṭijānāti   āpattiṃ   paṭijānāti   āpattiyā  kāretabbo  .  gamanaṃ
nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti   nisajjāya
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ  nappaṭijānāti  āpattiṃ
nappaṭijānāti na kāretabbo.
                              Paṭhamo aniyato niṭṭhito.
                                       --------------



             The Pali Tipitaka in Roman Character Volume 1 page 431-437. https://84000.org/tipitaka/read/roman_item.php?book=1&item=633&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=633&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=631&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=631&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=631              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]