ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [7]   Athakho   āyasmato   sāriputtassa  rahogatassa  paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   katamesānaṃ   kho   buddhānaṃ
bhagavantānaṃ   brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosi   katamesānaṃ   buddhānaṃ
bhagavantānaṃ    brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti   .   athakho   āyasmā
sāriputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sāriputto   bhagavantaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    katamesānaṃ    kho    buddhānaṃ   bhagavantānaṃ   brahmacariyaṃ   na
ciraṭṭhitikaṃ    ahosi    katamesānaṃ    buddhānaṃ    bhagavantānaṃ   brahmacariyaṃ
ciraṭṭhitikaṃ   ahosīti   .   bhagavato   ca   sāriputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyaṃ  na  ciraṭṭhitikaṃ  ahosi
bhagavato    ca    sāriputta    kakusandhassa   bhagavato   ca   konāgamanassa
bhagavato   ca   kassapassa   brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti  .  ko  nu
Kho   bhante   hetu   ko   paccayo   yena   bhagavato   ca   vipassissa
bhagavato    ca    sikhissa    bhagavato   ca   vessabhussa   brahmacariyaṃ   na
ciraṭṭhitikaṃ ahosīti.
     {7.1}  Bhagavā  ca  sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū
kilāsuno   ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  dassetuṃ  appakañca  nesaṃ
ahosi   suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ    vedallaṃ    appaññattaṃ    sāvakānaṃ   sikkhāpadaṃ   anuddiṭṭhaṃ
pātimokkhaṃ   tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena  buddhānubuddhānaṃ
sāvakānaṃ  antaradhānena  ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā   nānākulā   pabbajitā   te   taṃ   brahmacariyaṃ  khippaññeva
antaradhāpesuṃ   seyyathāpi   sāriputta   nānāpupphāni  phalake  nikkhittāni
suttena  asaṅgahitāni  tāni  vāto  vikirati  vidhamati viddhaṃseti taṃ kissa hetu
yathātaṃ   suttena  asaṅgahitattā  evameva  kho  sāriputta  tesaṃ  buddhānaṃ
bhagavantānaṃ    antaradhānena    buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena
ye   te   pacchimā   sāvakā   nānānāmā  nānāgottā  nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ
     {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā
ceto   paricca   ovadituṃ   bhūtapubbaṃ   sāriputta   vessabhū  bhagavā  arahaṃ
sammāsambuddho    aññatarasmiṃ    bhiṃsanake   vanasaṇḍe   sahassaṃ   bhikkhusaṅghaṃ
@Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.
Cetasā   ceto  paricca  ovadati  anusāsati  evaṃ  vitakketha  mā  evaṃ
vitakkayittha   evaṃ   manasikarotha  mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ
upasampajja   viharathāti   athakho   sāriputta   tesaṃ   bhikkhusahassānaṃ   1-
vessabhunā   bhagavatā   arahatā   sammāsambuddhena   evaṃ  ovadiyamānānaṃ
evaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi   cittāni   vimucciṃsu
tatra     sudaṃ     sāriputta     bhiṃsanakassa     vanasaṇḍassa    bhiṃsanakatasmiṃ
hoti   yo   koci   avītarāgo   taṃ   vanasaṇḍaṃ  pavisati  yebhuyyena  2-
lomāni   haṃsanti   ayaṃ   kho   sāriputta   hetu   ayaṃ   paccayo  yena
bhagavato   ca   vipassissa   bhagavato   ca  sikhissa  bhagavato  ca  vessabhussa
brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosīti   .  ko  pana  bhante  hetu  ko
paccayo   yena   bhagavato   ca   kakusandhassa   bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     {7.3}  Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca
kassapo  akilāsuno  ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  desetuṃ  bahuñca
nesaṃ  ahosi  suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ jātakaṃ
abbhūtadhammaṃ   vedallaṃ   paññattaṃ  sāvakānaṃ  sikkhāpadaṃ  uddiṭṭhaṃ  pātimokkhaṃ
tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena   buddhānubuddhānaṃ   sāvakānaṃ
antaradhānena   ye   te   pacchimā  sāvakā  nānānāmā  nānāgottā
nānājaccā     nānākulā     pabbajitā     te     taṃ    brahmacariyaṃ
@Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.
Ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   seyyathāpi   sāriputta  nānāpupphāni  phalake
nikkhittāni    suttena   susaṅgahitāni   tāni   vāto   na   vikirati   na
vidhamati   na   viddhaṃseti   taṃ  kissa  hetu  yathātaṃ  suttena  susaṅgahitattā
evameva   kho   sāriputta   tesaṃ   buddhānaṃ   bhagavantānaṃ  antaradhānena
buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena   ye   te  pacchimā  sāvakā
nānānāmā   nānāgottā   nānājaccā   nānākulā   pabbajitā   te
taṃ   brahmacariyaṃ   ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   ayaṃ  kho  sāriputta  hetu
ayaṃ   paccayo  yena  bhagavato  ca  kakusandhassa  bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 1 page 12-15. https://84000.org/tipitaka/read/roman_item.php?book=1&item=7&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=7&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=7&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=7&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=7              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]