ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [8]  Athakho  āyasmā  sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā  bhagavantaṃ etadavoca etassa
bhagavā  kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti.
     {8.1}  Āgamehi  tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha   kālaṃ  jānissati  na  tāva  sāriputta  satthā  sāvakānaṃ  sikkhāpadaṃ
paññāpeti   uddisati   pātimokkhaṃ   yāva  na  idhekacce  āsavaṭṭhāniyā
dhammā   saṅghe   pātubhavanti   yato   ca   kho   sāriputta   idhekacce
āsavaṭṭhāniyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.
Sikkhāpadaṃ   paññāpeti   uddisati  pātimokkhaṃ  tesaññeva  āsavaṭṭhāniyānaṃ
dhammānaṃ  paṭighātāya  na  tāva  sāriputta  idhekacce āsavaṭṭhāniyā dhammā
saṅghe  pātubhavanti  yāva  na  saṅgho rattaññumahattaṃ patto hoti yato ca kho
sāriputta  saṅgho  rattaññumahattaṃ  patto hoti atha idhekacce āsavaṭṭhāniyā
dhammā   saṅghe  pātubhavanti  atha  satthā  sāvakānaṃ  sikkhāpadaṃ  paññāpeti
uddisati   pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya
na  tāva  sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe pātubhavanti
yāva  na  saṅgho  vepullamahattaṃ  patto  hoti yato ca kho sāriputta saṅgho
vepullamahattaṃ  patto  hoti  atha  idhekacce  āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti    atha    satthā   sāvakānaṃ   sikkhāpadaṃ  paññāpeti  uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  na  tāva
sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe  pātubhavanti  yāva na
saṅgho  lābhaggamahattaṃ  patto  hoti  yato ca kho sāriputta saṅgho lābhagga-
mahattaṃ   patto   hoti   atha  idhekacce  āsavaṭṭhāniyā  dhammā saṅghe
pātubhavanti   atha   satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti   uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  nirabbudo
hi   sāriputta  bhikkhusaṅgho  nirādīnavo  apagatakāḷako  suddho  pariyodāto
sāre  patiṭṭhito  imesaṃ  hi  sāriputta  pañcannaṃ  bhikkhusatānaṃ yo pacchimako
Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 1 page 15-17. https://84000.org/tipitaka/read/roman_item.php?book=1&item=8&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=8&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=8&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=8&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=8              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]