ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [109]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto  nāgāvalokitaṃ  3-  vesāliṃ  apaloketvā  āyasmantaṃ
ānandaṃ     āmantesi     idaṃ     pacchimakaṃ     ānanda    tathāgatassa
vesāliyā   4-   dassanaṃ  bhavissati  āyāmānanda  yena  bhaṇḍagāmo  5-
tenupasaṅkamissāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paccassosi.
     {109.1}   Athakho   bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena
bhaṇḍagāmo   tadavasari   .   tatra   sudaṃ   bhagavā  bhaṇḍagāme  viharati .
Tatra    kho   bhagavā   bhikkhū   āmantesi   catunnaṃ   bhikkhave   dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva   tumhākañca   .   katamesaṃ   catunnaṃ   .   ariyassa   bhikkhave
sīlassa    ananubodhā    appaṭivedhā    evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ
@Footnote: 1 Sī. Yu. vihessati. Ma. vihassati. 2 Yu. tatiyakabhāṇavāraṃ niṭṭhitaṃ. Ma. tatiyo
@bhāṇavāro. 3 Ma. Yu. nāgāpalokitaṃ. 4 Yu. vesālidassanaṃ. 5 Ma. bhaṇḍagāmo.
@ito paraṃ īdisameva.
Saṃsaritaṃ    mamañceva    tumhākañca    .   ariyassa   bhikkhave   samādhissa
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   .   ariyāya   bhikkhave   paññāya   ananubodhā
appaṭivedhā    evamidaṃ    dīghamaddhānaṃ    sandhāvitaṃ    saṃsaritaṃ   mamañceva
tumhākañca   .   ariyāya   bhikkhave   vimuttiyā  ananubodhā  appaṭivedhā
evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
     {109.2}  Tayidaṃ  bhikkhave  ariyaṃ  sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi
anubuddho    paṭividdho   ariyā   paññā   anubuddhā   paṭividdhā   ariyā
vimutti   anubuddhā   paṭividdhā   ucchinnā   bhavataṇhā   khīṇā   bhavanetti
natthidāni   punabbhavoti   .   idamavoca   bhagavā   idaṃ   vatvāna  sugato
athāparaṃ etadavoca satthā
     [110] Sīlaṃ samādhi paññā ca      vimutti ca anuttarā
           anubuddhā ime dhammā            gotamena yasassinā
           iti buddho abhiññāya           dhammamakkhāti 1- bhikkhunaṃ
           dukkhassantaṅkaro satthā        cakkhumā parinibbuboti.



             The Pali Tipitaka in Roman Character Volume 10 page 142-143. https://84000.org/tipitaka/read/roman_item.php?book=10&item=109&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=109&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=109&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=109&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=109              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]