ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [129]   Tena   kho   pana   samayena  yamakasālā  sabbaphāliphullā
honti   akālapupphehi   te   tathāgatassa   sarīraṃ  okiranti  ajjhokiranti
abhippakiranti    tathāgatassa    pūjāya    .   dibbānipi   mandāravapupphāni
antalikkhā   papatanti   tāni   tathāgatassa   sarīraṃ  okiranti  ajjhokiranti
abhippakiranti    tathāgatassa    pūjāya    .    dibbānipi    candanacuṇṇāni
antalikkhā  sampatanti  1-  tāni  tathāgatassa  sarīraṃ  okiranti ajjhokiranti
abhippakiranti   tathāgatassa   pūjāya   .   dibbānipi   turiyāni  antalikkhe
vajjanti   2-   tathāgatassa   pūjāya  .  dibbānipi  saṅgītāni  antalikkhe
vattanti tathāgatassa pūjāya.
     {129.1}    Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
sabbaphāliphullā    kho    ānanda    yamakasālā   akālapupphehi   [3]-
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya    dibbānipi    mandāravapupphāni    antalikkhā    papatanti   tāni
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya     dibbānipi    candanacuṇṇāni    antalikkhā    papatanti    tāni
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya   dibbānipi   turiyāni   antalikkhe   vajjanti   tathāgatassa  pūjāya
dibbānipi    saṅgītāni   antalikkhe   vattanti   tathāgatassa   pūjāya   na
kho   ānanda   ettāvatā  va  tathāgato  sakkato  vā  hoti  garukato
vā   mānito   vā   pūjito   vā   apacito   vā  yo  kho  ānanda
@Footnote: 1 Ma. Yu. papatanti. 2 Yu. vajjenti. 3 Ma. te.
Bhikkhu  vā  bhikkhunī  vā  upāsako  vā  upāsikā vā dhammānudhammapaṭipanno
viharati   sāmīcipaṭipanno   anudhammacārī  so  tathāgataṃ  sakkaroti  garukaroti
māneti  pūjeti  [1]-  paramāya pūjāya tasmātihānanda dhammānudhammapaṭipannā
viharissāma   sāmīcipaṭipannā   anudhammacārinoti   evañhi   vo   ānanda
sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 10 page 160-161. https://84000.org/tipitaka/read/roman_item.php?book=10&item=129&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=129&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=129&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=129&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=129              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]