ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [138]   Tena   kho   pana  samayena  subhaddo  nāma  paribbājako
kusinārāyaṃ   paṭivasati   .   assosi  kho  subhaddo  paribbājako  ajjeva
[1]-  Rattiyā  pacchime  yāme  samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho   subhaddassa   paribbājakassa   etadahosi   sutaṃ   kho   pana  metaṃ
paribbājakānaṃ    vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ
kadāci  karahaci  tathāgatā  loke  uppajjanti  arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.
Ajjeva   rattiyā   pacchime   yāme   samaṇassa   gotamassa   parinibbānaṃ
bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo  uppanno  evampasanno
ahaṃ   samaṇe   gotame   pahoti   me   samaṇo   gotamo   tathā  dhammaṃ
desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.
     {138.1}  Athakho  subhaddo  paribbājako  yena  upavattanaṃ  mallānaṃ
sālavanaṃ   yenāyasmā   ānando  tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ
ānandaṃ   etadavoca   sutaṃ   metaṃ  bho  ānanda  paribbājakānaṃ  vuḍḍhānaṃ
mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   kadāci   karahaci  tathāgatā
loke    uppajjanti    arahanto    sammāsambuddhā   ajjeva   rattiyā
pacchime   yāme  samaṇassa  gotamassa  parinibbānaṃ  bhavissati  atthi  ca  me
ayaṃ    kaṅkhādhammo   uppanno   evampasanno   ahaṃ   samaṇe   gotame
pahoti   me   samaṇo   gotamo   tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ
kaṅkhādhammaṃ   pajaheyyaṃ   sādhāhaṃ   1-   bho   ānanda   labheyyaṃ  samaṇaṃ
gotamaṃ dassanāyāti.
     {138.2}   Evaṃ  vutte  āyasmā  ānando  subhaddaṃ  paribbājakaṃ
etadavoca  alaṃ  āvuso  subhadda  mā tathāgataṃ viheṭhesi kilanto bhagavāti.
Dutiyampi   kho   subhaddo   paribbājako   .pe.   tatiyampi  kho  subhaddo
paribbājako   āyasmantaṃ   ānandaṃ  etadavoca  sutaṃ  metaṃ  bho  ānanda
paribbājakānaṃ        vuḍḍhānaṃ       mahallakānaṃ       ācariyapācariyānaṃ
bhāsamānānaṃ     kadāci     karahaci    tathāgatā    loke    uppajjanti
@Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.
Arahanto   sammāsambuddhā   ajjeva   rattiyā  pacchime  yāme  samaṇassa
gotamassa   parinibbānaṃ   bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo
uppanno   evampasanno   ahaṃ   samaṇe   gotame   pahoti  me  samaṇo
gotamo  tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyaṃ 1-
sādhāhaṃ    bho   ānanda   labheyyaṃ   samaṇaṃ   gotamaṃ   dassanāyāti  .
Tatiyampi   kho   āyasmā   ānando   subhaddaṃ   paribbājakaṃ   etadavoca
alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
     {138.3}  Assosi  kho  bhagavā  āyasmato  ānandassa  subhaddena
paribbājakena   saddhiṃ   imaṃ   kathāsallāpaṃ  .  athakho  bhagavā  āyasmantaṃ
ānandaṃ  āmantesi  alaṃ  ānanda  mā  subhaddaṃ  vāresi labhatu 2- ānanda
subhaddo    tathāgataṃ    dassanāya    yaṅkiñci    maṃ   subhaddo   pucchissati
sabbantaṃ    aññāpekkho    va    maṃ   pucchissati   no   vihesāpekkho
yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti.
     {138.4}  Athakho  āyasmā  ānando subhaddaṃ paribbājakaṃ etadavoca
gacchāvuso   subhadda  karoti  te  bhagavā  okāsanti  .  athakho  subhaddo
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   subhaddo   paribbājako  bhagavantaṃ
etadavoca    yeme   bho   gotama   samaṇabrāhmaṇā   saṅghino   gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
@Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.
Seyyathīdaṃ   pūraṇo   kassapo  makkhali  gosālo  ajito  kesakambalo  1-
pakudho   kaccāyano   sañjayo   velaṭṭhaputto   2-  nigaṇṭho  nāṭaputto
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbe   3-   pana   na
abbhaññiṃsu   udāhu   ekacce  na  abbhaññiṃsūti  .  alaṃ  subhadda  tiṭṭhatetaṃ
sabbe  te  sakāya  paṭiññāya  abbhaññiṃsu  sabbe  4-  pana  na  abbhaññiṃsu
udāhu    ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammante
subhadda   desissāmi   taṃ   suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti .
Evaṃ   bhanteti   kho   subhaddo   paribbājako   bhagavato  paccassosi .
Bhagavā etadavoca
     {138.5}   yasmiṃ   kho   subhadda   dhammavinaye  ariyo  aṭṭhaṅgiko
maggo    na    upalabbhati    samaṇopi   tattha   na   upalabbhati   dutiyopi
tattha   samaṇo   na   upalabbhati   tatiyopi   tattha  samaṇopi  na  upalabbhati
catutthopi    tattha    samaṇo    na   upalabbhati   yasmiñca   kho   subhadda
dhammavinaye   ariyo   aṭṭhaṅgiko   maggo   upalabbhati    samaṇopi   tattha
upalabbhati    dutiyopi    tattha    samaṇo    upalabbhati    tatiyopi   tattha
samaṇo    upalabbhati    catutthopi    tattha    samaṇo   upalabbhati   imasmiṃ
kho    subhadda    dhammavinaye    ariyo   aṭṭhaṅgiko   maggo   upalabbhati
idheva   subhadda   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
idha    catuttho    samaṇo    suññā    parappavādā   samaṇebhi   aññehi
@Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.
Ime   ca   subhadda  bhikkhū  sammā  vihareyyuṃ  asuñño  loko  arahantehi
assāti.
     [139] Ekūnatiṃsa- 1- vayasā subhadda
           yaṃ pabbajiṃ kiṃkusalānuesī
           vassāni paññāsasamādhikāni
           yato ahaṃ pabbajito subhadda
           ñāyassa dhammassa padesavatti
           ito bahiddhā samaṇopi natthi.
Dutiyopi   samaṇo   natthi   tatiyopi   samaṇo   natthi   catutthopi   samaṇo
natthi    suññā   parappavādā   samaṇebhi   aññehi   ime   ca   subhadda
bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti.
     [140]   Evaṃ  vutte  subhaddo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāmahaṃ  2-  bhante  bhagavato  santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo     kho     subhadda     aññatitthiyapubbo     imasmiṃ     dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.
Ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati   catunnaṃ   māsānaṃ   accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti     bhikkhubhāvāya     apica     mettha    puggalavemattatā
viditāti    .    sace   bhante   aññatitthiyapubbā   imasmiṃ   dhammavinaye
ākaṅkhantā    pabbajjaṃ    ākaṅkhantā    upasampadaṃ   cattāro   māse
parivasanti     catunnaṃ     māsānaṃ    accayena    āraddhacittā    bhikkhū
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
parivasissāmi  catunnaṃ  vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājentu
upasampādentu bhikkhubhāvāyāti.
     {140.1}  Athakho  bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda
subhaddaṃ  paribbājakaṃ  pabbājethāti  .  evaṃ bhanteti kho āyasmā ānando
bhagavato  paccassosi  .  athakho  subhaddo  paribbājako  āyasmantaṃ ānandaṃ
etadavoca  lābhā  te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda
ye  ettha  satthārā  3-  sammukhā  antevāsikābhisekena  abhisittāti.
Alattha   kho   subhaddo   paribbājako  bhagavato  santike  pabbajjaṃ  alattha
upasampadaṃ  .  acirūpasampanno  kho  panāyasmā  subhaddo  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
@Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.
Itthattāyāti   abbhaññāsi   .   aññataro  kho  pana  āyasmā  subhaddo
arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
                   Pañcamabhāṇavāraṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 172-178. https://84000.org/tipitaka/read/roman_item.php?book=10&item=138&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=138&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=138&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=138&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=138              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]