ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [330]   Tena   kho   pana  samayena  āyasmā  gavampati  abhikkhaṇaṃ
suññaṃ   serīsakavimānaṃ   divāvihāraṃ   gacchati  .  athakho  pāyāsidevaputto
yenāyasmā     gavampati     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
gavampatiṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhitaṃ  kho
pāyāsidevaputtaṃ  āyasmā  gavampati  etadavoca  kosi  tvaṃ  āvusoti .
Ahaṃ   bhante  pāyāsi  rājaññoti  .  na  nu  tvaṃ  āvuso  evaṃdiṭṭhiko
ahosi    itipi    natthi   paro   loko   natthi   sattā   opapātikā
@Footnote: 1 pāyāsissa rājaññassāti pāṭhena bhavitabbaṃ. Ma. īdisameva. 2 Ma. acittīkataṃ.
@3 Sī. Ma. Yu. apaviddhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page395.

Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti . saccāhaṃ bhante evaṃdiṭṭhiko ahosiṃ itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti apicāhaṃ ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecitoti. {330.1} Yo pana te āvuso dāne vāvaṭo ahosi uttaro nāma māṇavo so kuhiṃ upapannoti . yo me bhante dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ ahaṃ pana bhante asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakavimānaṃ tenahi bhante gavampati manussalokaṃ gantvā evamārocehi sakkaccaṃ dānaṃ detha sahatthā dānaṃ detha cittikataṃ dānaṃ detha anapaviṭṭhaṃ dānaṃ detha pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakavimānaṃ yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ

--------------------------------------------------------------------------------------------- page396.

Datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti. {330.2} Athakho āyasmā gavampati manussalokaṃ āgantvā evamārocesi sakkaccaṃ dānaṃ detha sahatthā dānaṃ detha cittikataṃ dānaṃ detha anapaviṭṭhaṃ dānaṃ detha pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakavimānaṃ yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti. Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ. -------- Tassuddānaṃ apadānaṃ 1- nidānañca nibbānañca sudassanaṃ janavasabhagovindaṃ samayaṃ sakkapañhakaṃ 2- satipaṭṭhānapāyāsi mahāvaggoti vuccatīti 3-. -------- @Footnote: 1 Ma. mahāpadāna nidānaṃ. 2 Sī. Yu. sakkameva ca. 3 Sī. Yu. mahāvaggassa @saṅgaho.


             The Pali Tipitaka in Roman Character Volume 10 page 394-396. https://84000.org/tipitaka/read/roman_item.php?book=10&item=330&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=330&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=330&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=330&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=330              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]