ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [53]  Tena  kho  pana  samayena  jambūdīpe caturāsītiāvāsasahassāni
honti  .  ekamhi  vasse  nikkhante  devatā  saddamanussāvesuṃ  nikkhantaṃ
kho   mārisā   ekavassaṃ  pañcidāni  vassāni  sesāni  pañcannaṃ  vassānaṃ
accayena   bandhumatī   rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti .
Dvīsu      vassesu      nikkhantesu      devatā      saddamanussāvesuṃ
@Footnote: 1 Ma. aññātāroti. 2 Po. apica bhante mayaṃ. Ma. Yu. apica bhikkhave channaṃ
@channaṃ .... mayaṃ tathā karissāma yathāti pāṭhā pana natthi. ito paraṃ yāva
@pātimokkhuddesāyātīti atireka pādhā bhavitabbaṃ. 3 Yu. te.
Nikkhantāni   kho  mārisā  dve  vassāni  cattārīdāni  vassāni  sesāni
catunnaṃ    vassānaṃ    accayena    bandhumatī    rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti    .    tīsu    vassesu    nikkhantesu    devatā
saddamanussāvesuṃ   nikkhantāni   kho   mārisā   tīṇi   vassāni   tīṇīdāni
vassāni    sesāni    tiṇṇaṃ   vassānaṃ   accayena   bandhumatī   rājadhānī
upasaṅkamitabbā   pātimokkhuddesāyāti   .   catūsu   vassesu  nikkhantesu
devatā   saddamanussāvesuṃ   nikkhantāni   kho  mārisā  cattāri  vassāni
dvedāni    vassāni   sesāni   dvinnaṃ   vassānaṃ   accayena   bandhumatī
rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
     {53.1}   Pañcasu   vassesu  nikkhantesu  devatā  saddamanussāvesuṃ
nikkhantāni  kho  mārisā  pañca  vassāni  ekaṃdāni  vassaṃ  sesaṃ  ekassa
vassassa  accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
Chasu  vassesu  nikkhantesu  devatā  saddamanussāvesuṃ nikkhantāni kho mārisā
chabbassāni    samayodāni    bandhumatī    1-   rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti  .  athakho  te  bhikkhave  bhikkhū  appekacce sakena
iddhānubhāvena  appekacce  devatānaṃ  2-  iddhānubhāvena  ekāheneva
bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāyāti.



             The Pali Tipitaka in Roman Character Volume 10 page 55-56. https://84000.org/tipitaka/read/roman_item.php?book=10&item=53&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=53&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=53&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=53&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=53              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]