ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [59]   Iti   kho  panetaṃ  ānanda  vedanaṃ  paṭicca  taṇhā  taṇhaṃ
paṭicca   pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo
vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ  ajjhosānaṃ
paṭicca   pariggaho   pariggahaṃ  paṭicca  macchariyaṃ  macchariyaṃ  paṭicca  ārakkho
ārakkhaṃ     1-     paṭicca     ārakkhādhikaraṇaṃ    daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā  sambhavantīti  iti  2-  kho  panetaṃ  vuttaṃ  .  tadānanda imināpetaṃ
pariyāyena    veditabbaṃ    yathā   ārakkhādhikaraṇaṃ   daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā sambhavanti 3-.
     {59.1}  Ārakkho  ca  hi  ānanda nābhavissa sabbena sabbaṃ sabbathā
sabbaṃ  kassaci  kimhici  .  sabbaso ārakkhe asati ārakkhanirodhā api nu kho
daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā
aneke   pāpakā   akusalā   dhammā   sambhaveyyunti   .    no  hetaṃ
bhante    .     tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ
@Footnote: 1 Ma. Yu. ārakkhaṃ paṭiccāti pāṭhadvayaṃ natthi. 2 Ma. Yu. iti kho panetaṃ
@vuttaṃ .pe. veditabbaṃ yathāti ime pāṭhā natthi. 3 Ma. Yu. sambhavantīti
@ito kho panetaṃ veditabbaṃ yathā.
Esa     samudayo    esa    paccayo    daṇḍādānasatthādānakalahaviggaha-
vivādatuvaṃtuvaṃpesuññamusāvādānaṃ     anekesaṃ     pāpakānaṃ     akusalānaṃ
dhammānaṃ sambhavāya yadidaṃ ārakkho.
     {59.2} Macchariyaṃ paṭicca ārakkhoti iti kho panetaṃ vuttaṃ. Tadānanda 1-
imināpetaṃ   pariyāyena   veditabbaṃ  yathā  macchariyaṃ  paṭicca  ārakkho .
Macchariyañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ  kassaci
kimhici  .   sabbaso  macchariye  asati  macchariyanirodhā api nu kho ārakkho
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.
     {59.3}  Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā  pariggahaṃ  paṭicca  macchariyaṃ .
Pariggaho   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ
kassaci   kimhici   .   sabbaso   pariggahe   asati   pariggahanirodhā  api
nu  kho  macchariyaṃ  paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo macchariyassa yadidaṃ
pariggaho.
     {59.4}  Ajjhosānaṃ  paṭicca  pariggahoti  iti  kho  panetaṃ vuttaṃ.
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā   ajjhosānaṃ
paṭicca   pariggaho   .   ajjhosānañca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   ajjhosāne
asati      ajjhosānanirodhā      api      nu      kho     pariggaho
@Footnote: 1 Po. tasmātihānanda.
Paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
hetu    etaṃ   nidānaṃ   esa   samudayo   esa   paccayo   pariggahassa
yadidaṃ ajjhosānaṃ.
     {59.5}   Chandarāgaṃ   paṭicca   ajjhosānanti   iti   kho  panetaṃ
vuttaṃ   .   tadānanda  imināpetaṃ  pariyāyena  veditabbaṃ  yathā  chandarāgaṃ
paṭicca   ajjhosānaṃ   .  chandarāgo  ca  hi  ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici  .  sabbaso  chandarāge  asati
chandarāganirodhā   api   nu   kho   ajjhosānaṃ   paññāyethāti   .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo.
     {59.6}  Vinicchayaṃ  paṭicca  chandarāgoti  iti  kho  panetaṃ  vuttaṃ.
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vinicchayaṃ  paṭicca
chandarāgo   .   vinicchayo    ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci    kimhici   .   sabbaso   vinicchaye   asati
vinicchayanirodhā   api   nu  kho  chandarāgo  paññāyethāti  .  no  hetaṃ
bhante   .  tasmātihānanda  eseva  hetu  etaṃ  didānaṃ  esa  samudayo
esa paccayo chandarāgassa yadidaṃ vinicchayo.
     {59.7}   Lābhaṃ   paṭicca  vinicchayoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda     imināpetaṃ     pariyāyena     veditabbaṃ    yathā    lābhaṃ
paṭicca   vinicchayo   .   lābho   ca   hi   ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   lābhe  asati
lābhanirodhā    api    nu    kho   vinicchayo   paññāyethāti   .   no
Hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo vinicchayassa yadidaṃ lābho.
     {59.8}   Pariyesanaṃ  paṭicca  lābhoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā    pariyesanaṃ
paṭicca   lābho   .   pariyesanā   ca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   pariyesanāya
asati   pariyesanānirodhā   api   nu  kho  lābho  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo lābhassa yadidaṃ pariyesanā.
     {59.9}   Taṇhaṃ  paṭicca  pariyesanāti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   taṇhaṃ   paṭicca
pariyesanā   .   taṇhā   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā   .   sabbaso   taṇhāya   asati  taṇhānirodhā  api  nu  kho
pariyesanā   paññāyethāti   .   no   hetaṃ  bhante  .  tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  pariyesanāya
yadidaṃ taṇhā.



             The Pali Tipitaka in Roman Character Volume 10 page 69-72. https://84000.org/tipitaka/read/roman_item.php?book=10&item=59&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=59&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=59&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=59&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=59              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]