ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [59]   Iti   kho  panetaṃ  ānanda  vedanaṃ  paṭicca  taṇhā  taṇhaṃ
paṭicca   pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo
vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ  ajjhosānaṃ
paṭicca   pariggaho   pariggahaṃ  paṭicca  macchariyaṃ  macchariyaṃ  paṭicca  ārakkho
ārakkhaṃ     1-     paṭicca     ārakkhādhikaraṇaṃ    daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā  sambhavantīti  iti  2-  kho  panetaṃ  vuttaṃ  .  tadānanda imināpetaṃ
pariyāyena    veditabbaṃ    yathā   ārakkhādhikaraṇaṃ   daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā sambhavanti 3-.
     {59.1}  Ārakkho  ca  hi  ānanda nābhavissa sabbena sabbaṃ sabbathā
sabbaṃ  kassaci  kimhici  .  sabbaso ārakkhe asati ārakkhanirodhā api nu kho
daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā
aneke   pāpakā   akusalā   dhammā   sambhaveyyunti   .    no  hetaṃ
bhante    .     tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ
@Footnote: 1 Ma. Yu. ārakkhaṃ paṭiccāti pāṭhadvayaṃ natthi. 2 Ma. Yu. iti kho panetaṃ
@vuttaṃ .pe. veditabbaṃ yathāti ime pāṭhā natthi. 3 Ma. Yu. sambhavantīti
@ito kho panetaṃ veditabbaṃ yathā.

--------------------------------------------------------------------------------------------- page70.

Esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggaha- vivādatuvaṃtuvaṃpesuññamusāvādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya yadidaṃ ārakkho. {59.2} Macchariyaṃ paṭicca ārakkhoti iti kho panetaṃ vuttaṃ. Tadānanda 1- imināpetaṃ pariyāyena veditabbaṃ yathā macchariyaṃ paṭicca ārakkho . Macchariyañca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici . sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethāti . no hetaṃ bhante . Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ. {59.3} Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā pariggahaṃ paṭicca macchariyaṃ . Pariggaho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici . sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṃ paññāyethāti . no hetaṃ bhante . Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa yadidaṃ pariggaho. {59.4} Ajjhosānaṃ paṭicca pariggahoti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā ajjhosānaṃ paṭicca pariggaho . ajjhosānañca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici . sabbaso ajjhosāne asati ajjhosānanirodhā api nu kho pariggaho @Footnote: 1 Po. tasmātihānanda.

--------------------------------------------------------------------------------------------- page71.

Paññāyethāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa yadidaṃ ajjhosānaṃ. {59.5} Chandarāgaṃ paṭicca ajjhosānanti iti kho panetaṃ vuttaṃ . tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā chandarāgaṃ paṭicca ajjhosānaṃ . chandarāgo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici . sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṃ paññāyethāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo. {59.6} Vinicchayaṃ paṭicca chandarāgoti iti kho panetaṃ vuttaṃ. Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā vinicchayaṃ paṭicca chandarāgo . vinicchayo ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici . sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ didānaṃ esa samudayo esa paccayo chandarāgassa yadidaṃ vinicchayo. {59.7} Lābhaṃ paṭicca vinicchayoti iti kho panetaṃ vuttaṃ . Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā lābhaṃ paṭicca vinicchayo . lābho ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici . sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethāti . no

--------------------------------------------------------------------------------------------- page72.

Hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa yadidaṃ lābho. {59.8} Pariyesanaṃ paṭicca lābhoti iti kho panetaṃ vuttaṃ . Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā pariyesanaṃ paṭicca lābho . pariyesanā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici . sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa yadidaṃ pariyesanā. {59.9} Taṇhaṃ paṭicca pariyesanāti iti kho panetaṃ vuttaṃ . Tadānanda imināpetaṃ pariyāyena veditabbaṃ yathā taṇhaṃ paṭicca pariyesanā . taṇhā ca hi ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā . sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethāti . no hetaṃ bhante . tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya yadidaṃ taṇhā.


             The Pali Tipitaka in Roman Character Volume 10 page 69-72. https://84000.org/tipitaka/read/roman_item.php?book=10&item=59&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=59&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=59&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=59&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=59              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]