ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [69]    Athakho    bhagavā   vassakāraṃ   brāhmaṇaṃ   magadhamahāmattaṃ
āmantesi   ekamidāhaṃ   brāhmaṇa  samayaṃ  vesāliyaṃ  viharāmi  sārandade
cetiye   tatrāhaṃ   vajjīnaṃ   ime   satta  aparihāniye  dhamme  desesiṃ
yāvakīvañca    brāhmaṇa    ime   satta   aparihāniyā   dhammā   vajjīsu
ṭhassanti   imesu  ca  sattasu  aparihāniyesu  dhammesu  vajjī  sandississanti
vuḍḍhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti.
     {69.1}   Evaṃ   vutte   vassakāro  brāhmaṇo  magadhamahāmatto
bhagavantaṃ   etadavoca   ekamekenapi  bho  gotama  aparihāniyena  dhammena
samannāgatānaṃ   vajjīnaṃ   vuḍḍhiyeva   pāṭikaṅkhā   no  parihāni  ko  pana
vādo  sattahi  aparihāniyehi  dhammehi  akaraṇīyā  ca  1- bho gotama vajjī
raññā   māgadhena  ajātasattunā  vedehiputtena  yadidaṃ  yuddhassa  aññatra
upalāpanāya   aññatra   mithubhedāya   handa   cadāhi   mayaṃ   bho  gotama
@Footnote: 1 Ma. Yu. va.
Gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni  tvaṃ  brāhmaṇa
kālaṃ   maññasīti   .   athakho   vassakāro   brāhmaṇo   magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 10 page 89-90. https://84000.org/tipitaka/read/roman_item.php?book=10&item=69&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=69&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=69&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=69&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=69              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]