ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [79]  Athakho  bhagavā  pāṭaligāmiye  upāsake  āmantesi pañcime
gahapatayo   ādīnavā   dussīlassa  sīlavipattiyā  .  katame  pañca  .  idha
gahapatayo    dussīlo    sīlavipanno    pamādādhikaraṇaṃ    mahatiṃ   bhogajāniṃ
nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
     {79.1}   Puna   caparaṃ  gahapatayo  dussīlassa  sīlavipannassa  pāpako
kittisaddo abbhuggacchati ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.
     {79.2}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno yaññadeva parisaṃ
upasaṅkamati    yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ
yadi   samaṇaparisaṃ  avisārado  upasaṅkamati  maṅkubhūto  ayaṃ  tatiyo  ādīnavo
dussīlassa sīlavipattiyā.
     {79.3}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno sammūḷho kālaṃ
karoti ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
     {79.4}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno kāyassa bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ayaṃ  pañcamo
ādīnavo  dussīlassa  sīlavipattiyā  .  ime  kho  gahapatayo pañca ādīnavā
dussīlassa sīlavipattiyā.
     [80]   Pañcime   gahapatayo   ānisaṃsā  sīlavato  sīlasampadāya .
Katame   pañca   .  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ    bhogakkhandhaṃ    adhigacchati    ayaṃ   paṭhamo   ānisaṃso   sīlavato
sīlasampadāya.
     {80.1}    Puna    caparaṃ    gahapatayo    sīlavato   sīlasampannassa
kalyāṇo   kittisaddo   abbhuggacchati   ayaṃ   dutiyo   ānisaṃso  sīlavato
sīlasampadāya.
     {80.2}   Puna   caparaṃ   gahapatayo  sīlavā  sīlasampanno  yaññadeva
parisaṃ   upasaṅkamati   yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi  gahapatiparisaṃ
yadi    samaṇaparisaṃ    visārado    upasaṅkamati   amaṅkubhūto   ayaṃ   tatiyo
ānisaṃso sīlavato sīlasampadāya.
     {80.3}   Puna   caparaṃ  gahapatayo  sīlavā  sīlasampanno  asammūḷho
kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.
     {80.4}   Puna   caparaṃ   gahapatayo   sīlavā  sīlasampanno  kāyassa
bhedā    parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   ayaṃ   pañcamo
ānisaṃso   sīlavato   sīlasampadāya   .   ime   kho   gahapatayo   pañca
ānisaṃsā sīlavato sīlasampadāyāti.



             The Pali Tipitaka in Roman Character Volume 10 page 101-102. https://84000.org/tipitaka/read/roman_item.php?book=10&item=79&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=79&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=79&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=79&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=79              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]