ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [154]   Yaṃpi   bhikkhave   tathāgato  purimaṃ  jātiṃ  purimaṃ  bhavaṃ  purimaṃ
niketaṃ   pubbe   manussabhūto   samāno   bahujanassa   atthakāmo   ahosi
hitakāmo   phāsukāmo   yogakkhemakāmo   kintīme   saddhāya   vaḍḍheyyuṃ
sīlena   vaḍḍheyyuṃ   sutena   vaḍḍheyyuṃ  buddhiyā  vaḍḍheyyuṃ  5-  cāgena
vaḍḍheyyuṃ    dhammena    vaḍḍheyyuṃ    paññāya    vaḍḍheyyuṃ    dhanadhaññena
vaḍḍheyyuṃ     khettavatthunā    vaḍḍheyyuṃ    dvipadacatuppadehi    vaḍḍheyyuṃ
puttadārehi     vaḍḍheyyuṃ    dāsakammakaraporisehi    vaḍḍheyyuṃ    ñātīhi
vaḍḍheyyuṃ   mittehi   vaḍḍheyyuṃ   bandhavehi   vaḍḍheyyunti  .  so  tassa
@Footnote: 1 Ma. mahiṃ ca pana ṭhito. Yu. sa hi ca pana ṭhito. 2 Yu. ārahāni. 3 Yu. casaddo
@na dissati. 4 Ma. Yu. yadica. 5 Ma. Yu. buddhiyā vaḍḍheyyunti na dissati.
Kammassa   katattā   upacitattā   .pe.   so   tato   cuto   itthattaṃ
āgato     samāno     imāni    tīṇi    mahāpurisalakkhaṇāni    paṭilabhati
sīhapubbaddhakāyo ca hoti pittantaraṃso 1- ca samavaṭṭakkhandho ca.
     {154.1}  So  tehi  lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā  hoti  cakkavatti  .pe. Rājā samāno kiṃ labhati aparihānadhammo hoti
na   parihāyati   dhanadhaññena   khettavatthunā  dvipadacatuppadehi  puttadārehi
dāsakammakaraporisehi    ñātīhi    mittehi    bandhavehi    na   parihāyati
sabbasampattiyā   rājā   samāno   idaṃ   labhati  .pe.  buddho  samāno
kiṃ   labhati   aparihānadhammo  hoti  na  parihāyati  saddhāya  sīlena  sutena
cāgena    paññāya   na   parihāyati   sabbasampattiyā   buddho   samāno
idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
     [155] Saddhāya sīlena sutena buddhiyā
               cāgena dhammena bahūhi sādhubhi
               dhanena dhaññena ca khettavatthunā
               puttehi dārehi catuppadehi ca
               ñātīhi mittehi ca bandhavehi
               balena vaṇṇena sukhena cūbhayaṃ
               kathaṃ na hāyeyyunti 2- parehi 3- icchati
               addhaṃ samiddhañca 4- panābhikaṅkhati.
               Sasīhapubbaddhasusaṇṭhito ahu
@Footnote: 1 Ma. Yu. citantaraṃso. 2 Ma. Yu. itisaddo na dissati. 3 Ma. Yu. pareti.
@4 Ma. Yu. atthassa middhī ca.
               Samavaṭṭakkhandho ca pittantaraṃso
               pubbe suciṇṇena katena kammunā
               ahāniyaṃ pubbanimittamassataṃ.
               Gihīpi dhaññena dhanena vaḍḍhati
               puttehi dārehi catuppadehi ca
               akiñcano pabbajito anuttaraṃ
               pappoti sambodhimahānadhammatanti 1-.



             The Pali Tipitaka in Roman Character Volume 11 page 178-180. https://84000.org/tipitaka/read/roman_item.php?book=11&item=154&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=154&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=154&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=154&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=154              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]