ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [166]   Yaṃpi   bhikkhave   tathāgato  purimaṃ  jātiṃ  purimaṃ  bhavaṃ  purimaṃ
niketaṃ   pubbe   manussabhūto   samāno   pharusaṃ   vācaṃ   pahāya  pharusāya
vācāya    paṭivirato   ahosi   yā   sā   vācā   nelā   kaṇṇasukhā
pemanīyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   ahosi   .   so  tassa  kammassa  katattā  upacitattā
.pe.   so   tato   cuto   itthattaṃ   āgato  samāno  imāni  dve
mahāpurisalakkhaṇāni    paṭilabhati    pahūtajivho    ca    hoti   brahmassaro
ca karavikabhāṇī.
     {166.1}  So  tehi  lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā  hoti  cakkavatti  .pe. Rājā samāno kiṃ labhati ādeyyavāco hoti
ādiyantassa     1-     vacanaṃ     brāhmaṇagahapatikā     negamajānapadā
gaṇakamahāmattā   anīkaṭṭhā   dovārikā   amaccā   pārisajjā  rājāno
bhogikā  kumārā  rājā  samāno  idaṃ  labhati . .pe. Buddho samāno kiṃ
labhati   ādeyyavāco   hoti   ādiyantassa  1-  vacanaṃ  bhikkhū  bhikkhuniyo
upāsakā   upāsikāyo   devā   manussā   asurā   nāgā   gandhabbā
buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
     [167] Akkosabhaṇḍanavihesakāriṃ
               ubbādhakaraṃ 2- bahujanappamaddanaṃ
               abāḷhagiraṃ so nabhaṇi pharusaṃ
               madhuraṃ bhaṇi susahitaṃ sakhilaṃ.
@Footnote: 1 Ma. Yu. ādiyantissa. 2 Ma. ubbādhikaṃ. Yu. ubbāyikaṃ.
               Manaso piyā hadayagāminiyo
               vācā so erayati kaṇṇasukhā
               vācā suciṇṇaphalamanubhavi
               saggesu vedayitha 1- puññaphalaṃ
               viditvā so sucaritassa phalaṃ
               brahmassarattamidhajjhagamā
               jivhāssa hoti vipulā puthulā 2-
               ādeyyavākyavacano bhavati
               gihinopi ijjhati yathā bhaṇato
               atha ce 3- pabbajati so manujo
               ādiyantassa vacanaṃ janakā 4-
               bahuno bahuṃ subhaṇitaṃ bhaṇatoti.



             The Pali Tipitaka in Roman Character Volume 11 page 188-189. https://84000.org/tipitaka/read/roman_item.php?book=11&item=166&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=166&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=166&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=166&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=166              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]