ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [237]   Cattāro   ariyavaṃsā   idhāvuso   bhikkhu  santuṭṭho  hoti
itarītarena    cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādī   na   ca
cīvarahetu    anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na
paritassati   laddhā   ca   cīvaraṃ   agadhito   1-  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītaracīvarasantuṭṭhiyā    nevattānukkaṃseti    na    paraṃ   vambheti   yo
hi   tattha   dakkho   analaso   sampajāno   paṭissato  ayaṃ  vuccatāvuso
bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {237.1}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho  hoti  itarītarena
piṇḍapātena        itarītarapiṇḍapātasantuṭṭhiyā       ca       vaṇṇavādī
na    ca    piṇḍapātahetu    anesanaṃ    appaṭirūpaṃ   āpajjati   aladdhā
ca   piṇḍapātaṃ   na   paritassati  laddhā  ca  piṇḍapātaṃ  agadhito  amucchito
anajjhāpanno       ādīnavadassāvī       nissaraṇapañño       paribhuñjati
tāya     ca     pana     itarītarapiṇḍapātasantuṭṭhiyā    nevattānukkaṃseti
na    paraṃ   vambheti   yo   hi   tattha   dakkho   analaso   sampajāno
@Footnote: 1 Yu. agathito. evamuparipi.
Paṭissato   ayaṃ   vuccatāvuso   bhikkhu   porāṇe   aggaññe   ariyavaṃse
ṭhito.
     {237.2}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho  hoti  itarītarena
senāsanena    itarītarasenāsanasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
senāsanahetu   anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca  senāsanaṃ
na   paritassati   laddhā   ca  senāsanaṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītarasenāsanasantuṭṭhiyā     nevattānukkaṃseti    na    paraṃ    vambheti
yo   hi  tattha  dakkho  analaso  sampajāno  paṭissato  ayaṃ  vuccatāvuso
bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {237.3}  Puna  caparaṃ  āvuso  bhikkhu pahānārāmo hoti pahānarato
bhāvanārāmo   hoti   bhāvanārato   tāya   ca   pana   pahānārāmatāya
pahānaratiyā   bhāvanārāmatāya   bhāvanāratiyā  nevattānukkaṃseti  na  paraṃ
vambheti   yo   hi   tattha   dakkho  analaso  sampajāno  paṭissato  ayaṃ
vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhito 1-.



             The Pali Tipitaka in Roman Character Volume 11 page 236-237. https://84000.org/tipitaka/read/roman_item.php?book=11&item=237&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=237&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=237&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=237&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=237              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]