ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [238]  Cattāri  padhānāni  saṃvarappadhānaṃ pahānappadhānaṃ bhāvanāppadhānaṃ
anurakkhanāppadhānaṃ    .    katamañcāvuso    saṃvarappadhānaṃ   .   idhāvuso
bhikkhu   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati   cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati  .  sotena  saddaṃ
sutvā   .   ghānena   gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ  sāyitvā .
@Footnote: 1 Ma. ṭhitoti.
Kāyena   phoṭṭhabbaṃ  phusitvā  .  manasā  dhammaṃ  viññāya  na  nimittaggāhī
hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ  viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati
idaṃ vuccatāvuso saṃvarappadhānaṃ.
     {238.1}   Katamañcāvuso   pahānappadhānaṃ   .   idhāvuso   bhikkhu
uppannaṃ   kāmavitakkaṃ   nādhivāseti   pajahati  vinodeti  byantīkaroti  1-
anabhāvaṅgameti   uppannaṃ   byāpādavitakkaṃ   .pe.  uppannaṃ  vihiṃsāvitakkaṃ
nādhivāseti   pajahati   .pe.   uppannuppanne  pāpake  akusale  dhamme
nādhivāseti    pajahati    vinodeti   byantīkaroti   anabhāvaṅgameti   idaṃ
vuccatāvuso pahānappadhānaṃ.
     {238.2}   Katamañcāvuso   bhāvanāppadhānaṃ   .   idhāvuso  bhikkhu
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   .   dhammavicayasambojjhaṅgaṃ  bhāveti  .  viriyasambojjhaṅgaṃ
bhāveti  .  pītisambojjhaṅgaṃ  bhāveti  .  passaddhisambojjhaṅgaṃ  bhāveti .
Samādhisambojjhaṅgaṃ     bhāveti     .    upekkhāsambojjhaṅgaṃ    bhāveti
vivekanissitaṃ     virāganissitaṃ     nirodhanissitaṃ    vossaggapariṇāmiṃ    idaṃ
vuccatāvuso bhāvanāppadhānaṃ.
     {238.3}   Katamañcāvuso   anurakkhanāppadhānaṃ  .  idhāvuso  bhikkhu
uppannaṃ    bhaddakaṃ    samādhinimittaṃ    anurakkhati   aṭṭhikasaññaṃ   puḷuvakasaññaṃ
vinīlakasaññaṃ     vicchiddakasaññaṃ     uddhumātakasaññaṃ     idaṃ    vuccatāvuso
anurakkhanāppadhānaṃ.
@Footnote: 1 Ma. byantiṃ karoti. evamuparipi.



             The Pali Tipitaka in Roman Character Volume 11 page 237-238. https://84000.org/tipitaka/read/roman_item.php?book=11&item=238&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=238&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=238&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=238&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=238              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]